Sri Rama Navami (next day discussion). Morning darshan, 28th March 2007, Nabadwip. (podcast link)

Some slokas from today’s lecture:
gurv-arthe tyakta-rājyo vyacharad anuvanaṁ padma-padbhyāṁ priyāyāḥ
pāṇi-sparśākṣamābhyāṁ mṛjita-patha-rujo yo harīndrānujābhyām
vairūpyāch chhūrpaṇakhyāḥ priya-viraha-ruṣāropita-bhrū-vijṛmbha-
trastābdhir baddha-setuḥ khala-dava-dahanaḥ kosalendro ’vatān naḥ
ŚB 9.10.4
rāmaṁ rājīva-lochanaṁ raghu-varaṁ sīta-patiṁ sundaraṁ
kākuthsaṁ karuṇāmayaṁ guṇa-nidhiṁ vipra-priyaṁ dhārmikam
rājendraṁ satya-sandhaṁ daśaratha-tanayaṁ śyāmalaṁ śānta-mūrtim
vande lokābhirāmaṁ raghu-kula-tilakaṁ rāghavam rāvaṇārim
(pranam mantra for Sri Ramachandra – previously published in Sri Gaudiya Darshan)
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa chaitanyaḥ kiṁ me punar api dṛśor yāsyati padam
(Prathama Śrī Caitanyāṣṭaka 1, from the Stava-mālā of Śrīla Rūpa Gosvāmī.)