“What Krishna [has] given me, in this age and in this position and in this atmosphere, climate, etc., I must be satisfied with that and I praise the present, not the past and not future.” Morning darshan, 30th March 2007, Nabadwip. (podcast link)

4th April 2007, Ganges, Nabadwip

Some slokas from today’s lecture:

āhāra-nidrā-bhaya-maithunaṁ cha
sāmānyam etat paśubhir narāṇām
dharmo hi teṣām adhiko viśeṣo
dharmeṇa hīnāḥ paśubhiḥ samānāḥ

(Hitopadeśa)

kaumāra ācharet prājño
dharmān bhāgavatān iha
durlabhaṁ mānuṣaṁ janma
tad apy adhruvam arthadam

(Śrīmad Bhāgavatam: 7.6.1)

hā-hā-kārair janānāṁ guru-charaṇa-juṣāṁ pūritābhūr nabhaś cha
yāto ’sau kutra viśvaṁ prabhupada-virahād dhanta śūnyāyitaṁ me

(Śrī Śrī Dayita Dāsa Daśakam, 10)

gaurābde śūnya-bāṇānvita-nigamamite kṛṣṇa-pakṣe chaturthyāṁ

pauṣe māse maghāyām amara-gaṇa-guror-vāsare vai niśānte
(Śrī Śrī Dayita Dāsa Daśakam, 9)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s