“What Krishna [has] given me, in this age and in this position and in this atmosphere, climate, etc., I must be satisfied with that and I praise the present, not the past and not future.” Morning darshan, 30th March 2007, Nabadwip. (podcast link)

Some slokas from today’s lecture:
āhāra-nidrā-bhaya-maithunaṁ cha
sāmānyam etat paśubhir narāṇām
dharmo hi teṣām adhiko viśeṣo
dharmeṇa hīnāḥ paśubhiḥ samānāḥ
(Hitopadeśa)
kaumāra ācharet prājño
dharmān bhāgavatān iha
durlabhaṁ mānuṣaṁ janma
tad apy adhruvam arthadam
(Śrīmad Bhāgavatam: 7.6.1)
hā-hā-kārair janānāṁ guru-charaṇa-juṣāṁ pūritābhūr nabhaś cha
yāto ’sau kutra viśvaṁ prabhupada-virahād dhanta śūnyāyitaṁ me
(Śrī Śrī Dayita Dāsa Daśakam, 10)
gaurābde śūnya-bāṇānvita-nigamamite kṛṣṇa-pakṣe chaturthyāṁ
pauṣe māse maghāyām amara-gaṇa-guror-vāsare vai niśānte
(Śrī Śrī Dayita Dāsa Daśakam, 9)