“Pure madhura-rasa extract wants to taste and wants to give, both.” Srila Gurudev explains how the advent of Sri Chaitanya Mahaprabhu begins with Krishna’s desire. Brief talk with sannyasis on the evening of Srila Prabhupad Saraswati Thakur’s Appearance Day, 7th February 2007, Nabadwip. (podcast link)
Also from this same day:
Morning darshan, Nabadwip (now with upgraded sound quality) (podcast link)
Srila Gurudev sings Acharyya Vandana and Sri Dayita Das Pranati Panchakam (podcast link)
Glorification of His Divine Grace in English, Nabadwip public programme (podcast link)
More than forty additional photos from this day and additional lecture notes can be found in the slideshow here.

Some slokas from today’s lecture:
aṣṭāviṁśa chatur-yuge dvāparera śeṣe
vrajera sahite haya kṛṣṇera prakāśe
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 3.10)
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ chāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śachī-garbha-sindhau harīnduḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.6)
anarpita-charīṁ chirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.4)