“Where is no surrender to Guru, to Vaishnav, there is no bhajan.” Morning darshan, 6th February 2007, Nabadwip. (podcast link)

(6th February 2007, Nabadwip)
Slokas from today’s lecture:
rādhā-bhajane jodi moti nāhi bhelā
kṛṣṇa-bhajana tava akāraṇe gelā
(Śrī Rādhāṣṭaka by Srila Bhaktivinoda Ṭhākur, song 8)
kajjalena kṛta-keśa-kālimā
bilva-yugma-rachitonnata-stanī
paśya gauri kiratī dṛg-añcalaṁ
smerayaty aghaharaṁ jaraty asau
(BRS: 4.9.22)
duṣṭa mana! tumi kisera vaiṣṇava? pratiṣṭhāra tore, nirjjanera ghore,
tava ‘harināma’ kevala ‘kaitava’
jaḍera pratiṣṭhā, śūkarer biṣṭhā, jāno nā ki tāhā māyār vaibhava
kanaka kāminī, divasa-jāminī, bhāviyā ki kāja, anitya se saba (1+2)
prāṇa āche tāra, se-hetu prachāra, pratiṣṭhāśā-hīna-‘kṛṣṇa-gāthā’ saba (18)
(Dushta Mana by Srila Bhaktisiddhanta Saraswati Thakur)
vikrīḍitaṁ vraja-vadhūbhir idañ cha viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty achireṇa dhīraḥ
(SB: 10.33.39)