“Our spiritual strength necessary to take back.” “Bhagavat darshan is very easy and very rare. It is very far if we are not surrendered and we are not dedicated. But if we are surrendered, we are dedicated, then very near He is living with me.” Morning darshan, 8th February 2007, Nabadwip. (podcast link) (notes)
(6th February 2007)
Slokas from today’s lecture:
mātala hari-jana kīrtana-raṅge
pūjala rāga-patha gaurava-bhaṅge
(Sloka on the Nat Mandir – Srila Prabhpad Saraswati Thakur)Slokas from today’s lecture:
pramada-madana-līlāḥ kandare kandare te
rachayati nava-yūnor dvandvam asminn amandam
iti kila kalanārthaṁ lagnakas tad-dvayor me
nija-nikaṭa-nivāsaṁ dehi govardhana tvam
(Śrī Govardhana-vāsa-prārthanā-daśakam: 2)
prabhu kahe,—“paḍa śloka sādhyera nirṇaya”
rāya kahe,—“sva-dharmācharaṇe viṣṇu-bhakti haya”
(Cc: Madhya-līlā, 8.57)
prabhu kahe,—“eho bāhya, āge kaha āra”
(Cc: Madhya-līlā, 8.59)
pahile dekhiluṅ tomāra sannyāsi-svarūpa
ebe tomā dekhi muñi śyāma-gopa-rūpa
tomāra sammukhe dekhi kāñchana-pañchālikā
tāṅra gaura-kāntye tomāra sarva aṅga ḍhākā
(Cc: Madhya-līlā, 8.268-269)
prabhu kahe, — “tomā sparśi ātma pavitrite
bhakti-bale pāra tumi brahmāṇḍa śodhite
(Cc: Madhya-līlā, 20.56)
tabe hāsi’ tāṅre prabhu dekhāila svarūpa
‘rasa-rāja’, ‘mahābhāva’—dui eka rūpa
dekhi’ rāmānanda hailā ānande mūrchchhite
dharite nā pāre deha, paḍilā bhūmite
(Cc: Madhya-līlā, 8.282-283)
rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
chaitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ chaikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
(Cc: Ādi-līlā, 1.5)
āmi—eka bātula, tumi—dvitīya bātula
ataeva tomāya āmāya ha-i sama-tula
(Cc: Madhya-līlā, 8.291)
jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu
veda duḥkhātmakān kāmān parityāge ‘py anīśvaraḥ
tato bhajeta māṁ prītaḥ śraddhālur dṛḍha-niśchayaḥ
juṣamāṇaś cha tān kāmān duḥkhodarkāṁś cha garhayan
(SB: 11.20.27-28, Pj: 9.43-43)
proktena bhakti-yogena bhajato māsakṛn muneḥ
kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite
bhidyate hṛdaya-granthiś chhidyante sarva-saṁśayāḥ
kṣīyante chāsya karmāṇi mayi dṛṣṭe ‘khilātmani
(SB: 11.20.29-30, Pj: 9.44-45)
jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu
veda duḥkhātmakān kāmān parityāge ’py anīśvaraḥ
(SB: 11.20.27)
tasmāt tvam uddhavotsṛjya chodanāṁ pratichodanām
pravṛttiṁ cha nivṛttiṁ cha śrotavyaṁ śrutam eva cha
mām ekam eva śaraṇam ātmānaṁ sarva-dehinām
yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ
(SB: 11.12.14-15, Pj: 9.50-51)
kāma kṛṣṇa karmārpane krodha bhakta-dwesi-jane
lobha sādhu-saṅge hari-kathā
moha iṣṭa-lābha-bine mada kṛṣṇa-guṇa-gāne
nijūkta kariba jathā tathā
(Prema-bhakti-chandrikā: 2.10)
tad ejati tan naijati tad dūre tad v antike
tad antar asya sarvasya tad u sarvasyāsya bāhyatah
(Īśo: 5)
dvā suparṇā sayujā sakhāyā
samānaṁ vṛkṣaṁ pariṣasvajāte
(Śvetāśvatara-upaniṣad: 4.6)
bāhye viṣa-jvālā haya, bhitare ānanda-maya,
kṛṣṇa-premāra adbhuta charita
(Cc: Madhya-līlā, 2.50)
pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkochanaḥ
premā sundari nanda-nandana-paro jāgarti yasyāntare
jñāyante sphuṭam asya vakra-madhurās tenaiva vikrāntayaḥ
(Cc: Madhya-līlā, 2.52)
sīdati sakhi mama hṛdayam adhīram
yad abhajam iha na hi gokula-vīram
(Śrī Stava-mālā, Gītāvali, 31 Kalahantaritā: 1)