“Puspanjali means offering our own self through flower.” Morning darshan, 5th February 2007, Nabadwip. (podcast link)
(15th February 2007)
Slokas from today’s lecture:
bhayaṁ dvitīyābhiniveśataḥ syād
īśād apetasya viparyayo ’smṛtiḥ
tan-māyayāto budha ābhajet taṁ
bhaktyaikayeśaṁ guru-devatātmā
(ŚB: 11.2.37)
ārādhanānāṁ sarveṣāṁ viṣṇor ārādhanaṁ param
tasmāt parataraṁ devi tadīyānāṁ samarchanam
(Padma-purāṇa)
dushta mana! tumi kiser vaishnava?
pratishthar tare, nirjaner ghare,
tava ‘hari nama’ kevala ‘kaitava’
(Dushta Mana by Srila Bhaktisiddhanta Saraswati Thakur)
jagadānanda cāhe āmā viṣaya bhuñjāite
yei kahe sei bhaye cāhiye karite(CC: Madhya-Lila 7.2.1)
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam
(CC: Ādi-lila 3.66, Sri Stava-mala 1)
hare kṛṣṇety uchchaiḥ sphurita-rasano nāma-gaṇanā-
kṛta-granthi-śreṇī-subhaga-kaṭi-sūtrojjvala-karaḥ
viśālākṣo dīrghārgala-yugala-khelāñchita-bhujaḥ
sa chaitanyaḥ kiṁ me punar api dṛśor yāsyati padam
(Sri Stava-mala 5)