“Bhagavat-dharma is not so narrow gauge; it is broad gauge and wide elevator.” Morning darshan, 13th April 2007, Nabadwip.
“Be clean and clear and serve with pure devotion.” (Sripat Bamunpara, 26th March 2007)
Slokas from today’s lecture:
ye vai bhagavatā proktā upāyā hy ātma-labdhaye
añjaḥ puṁsām aviduṣāṁ viddhi bhāgavatān hi tān
(Śrīmad Bhāgavatam: 11.2.34)
yān āsthāya naro rājan na pramādyeta karhichit
dhāvan nimīlya vā netre na skhalen na pated iha
(Śrīmad Bhāgavatam: 11.2.35)
kṛṣṇe sva-dhāmopagate dharma-jñānādibhiḥ saha
kalau naṣṭa-dṛśām eṣa purāṇārko ’dhunoditaḥ
(Śrīmad Bhāgavatam: 1.3.43)
.
kaler doṣa-nidhe rājann
asti hy eko mahān guṇaḥ
(Śrīmad-Bhāgavatam: 12.3.51)
jñāne prayāsam udapāsya namanta eva jīvanti
(Śrīmad Bhāgavatam 10.14.3)
kāyena vāchā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt
karoti yad yat sakalaṁ parasmai
nārāyaṇāyeti samarpayet tat
(Śrīmad Bhāgavatam: 11.2.36)
ānukūlyasya saṅkalpaḥ prātikūlyasya varjanam
rakṣiṣyatīti viśvāso goptṛtve varaṇaṁ tathā
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 22.100)
sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ
(Śrīmad Bhāgavatam: 11.2.45)
īśvare tad-adhīneṣu bāliśeṣu dviṣatsu cha
prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ
(Śrīmad Bhāgavatam: 11.2.46)
archāyām eva haraye pūjāṁ yaḥ śraddhayehate
na tad-bhakteṣu chānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
(Śrīmad Bhāgavatam: 11.2.47)
sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam
hṛṣīkeṇa hṛṣīkeśa sevanaṁ bhaktir uchyate
(Nārada-pañcharātra.)
anyābhilāṣitā-śūnyaṁ
jñāna-karmādy-anāvṛtam
ānukūlyena kṛṣṇānu-
śīlanaṁ bhaktir uttamā
(Bhakti-rasāmṛta-sindhu: 1.1.11)
āsakti-rahita sambandha-sahita
viṣaya-samūha sakali mādhava
śrī-hari-sevāya yāhā anukūla
viṣaya baliyā tyāge haya bhula
Śrīla Bhakti Siddhānta Saraswatī Ṭhākur