“Vrindavan Das Thakur what given us, that is pure suddha-bhakti within this Chaitanya-bhagavat.” Glorification of Srila Vrindavan Das Thakur on the morning of his disappearance day festival, 12th April 2007, Nabadwip
(26th March 2007, Bamunpara)
Slokas from today’s lecture:
dāsa-vṛndāvanaṁ vande kṛṣṇa-dāsa-prabhuṁ tathā
chhannāvatāra-chaitanya-līlā-vistāra-kāriṇau
dvau nityānandapādābja-karuṇāreṇu-bhuṣitau
vyakta-chhannau budhāchintyau vāvande vyāsa-rūpiṇau
Srila Bhakti Sundar Govinda Dev-Goswami Maharaj, Sri Chaitanya Bhagavat Introduction, SCSM Bengali edition
itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair
lokān vibhāvayasi haṁsi jagat pratīpān
dharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁ
channaḥ kalau yad abhavas tri-yugo ’tha sa tvam
ŚB 7.9.38
āre āre kṛṣṇadāsa, nā karaha bhaya
vṛndāvane yāha, — tāṅhā sarva labhya haya
Cc: Ādi-līlā, 5.195
nāma-śreṣṭhaṁ manum api śachī-putram atra svarūpaṁ
rūpaṁ tasyāgrajam uru-purīṁ māthurīṁ goṣṭha-vāṭīm
rādha-kuṇḍaṁ giri-varam aho rādhikā-mādhavāśāṁ
prāpto yasya prathita-kṛpayā śrī-guruṁ taṁ nato ’smi
Śrī Mukta-charitam: 2
eta parihāre-o je pāpī nindā kare tabe lāthi māroṅ tār śirera upare
Chaitanya-bhāgavat: Ādi-khaṇḍa, 9.225, 17.158
śrī-chaitanya bhāgavata, grantha-śuddha-bhakti mata
kohe sadā śrī bhaktivinoda
nirantara pāṭha phale, kubuddhi yāibe chhale
kṛṣṇa preme labhibe pramoda
Śrīla Bhakti Siddhānta Saraswatī Ṭhākur
mahattvaṁ gaṅgāyāḥ satatam idam ābhāti nitarāṁ
yad eṣā śrī-viṣṇoś caraṇa-kamalotpatti-subhagā
dvitīya-śrī-lakṣmīr iva sura-narair arcya-caraṇā
bhavānī-bhartur yā śirasi vibhavaty adbhuta-guṇā
Cc: Ādi-līlā, 16.41
Darsan of our beloved Gurudev is so welcome to our hearts and souls.
LikeLike