“My heart will be their carpet, and there Mahaprabhu with His associates will dance– that kind of heart of devotee. Sometimes this kind of devotee fortunately we can see.” Morning darshan, 16th April 2007, Nabadwip
(Sripat Bamunpara, 26th March 2007)
Slokas from today’s lecture:
brahmapura bali’ śruti-gaṇa yāke gāya
māyā-mukta chakṣe āhā māyāpura bhāya
sarvopari śrī-gokula nāma mahāvana
yathā nitya-līlā kare śrī-śachī-nandana
vraje sei dhāma gopa-gopī-gaṇālaya
navadvīpe śrī-gokula dvija-vāsa raya
jagannātha-miśra-gṛha parama pāvana
māyāpura-madhye śobhe nitya niketana
māyā-jālāvṛta chakṣu dekhe kṣudrāgāra
jaḍamaya bhūmi jala dravya yata āra
māyā kṛpā kari’ jāla uṭhāya yakhana
ā̐khi dekhe suviśāla chinmaya bhavana
Śrī Navadvīpa-bhāva-taraṅga: 9-11
mane kari node juri’ hṛdaya bichāi
tāhāra upare sonār gaurāṅga nāchāi
-anonymous
yathā taror mūla-niṣechanena
tṛpyanti tat-skandha-bhujopaśākhāḥ
prāṇopahārāch cha yathendriyāṇāṁ
tathaiva sarvārhaṇam achyutejyā
Śrīmad Bhāgavatam 4.31.14
ālola-chandraka-lasad-vanamālya-vaṁśī-
ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam
śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Śrī Brahma-saṁhitā: 5.31