“My heart will be their carpet, and there Mahaprabhu with His associates will dance– that kind of heart of devotee. Sometimes this kind of devotee fortunately we can see.”  Morning darshan, 16th April 2007, Nabadwip

070326DSC_0155_1.jpg
(Sripat Bamunpara, 26th March 2007)


Slokas from today’s lecture:

brahmapura bali’ śruti-gaṇa yāke gāya
māyā-mukta chakṣe āhā māyāpura bhāya
sarvopari śrī-gokula nāma mahāvana
yathā nitya-līlā kare śrī-śachī-nandana

vraje sei dhāma gopa-gopī-gaṇālaya
navadvīpe śrī-gokula dvija-vāsa raya
jagannātha-miśra-gṛha parama pāvana
māyāpura-madhye śobhe nitya niketana

māyā-jālāvṛta chakṣu dekhe kṣudrāgāra
jaḍamaya bhūmi jala dravya yata āra
māyā kṛpā kari’ jāla uṭhāya yakhana
ā̐khi dekhe suviśāla chinmaya bhavana
Śrī Navadvīpa-bhāva-taraṅga: 9-11

mane kari node juri’ hṛdaya bichāi
tāhāra upare sonār gaurāṅga nāchāi
-anonymous

yathā taror mūla-niṣechanena
tṛpyanti tat-skandha-bhujopaśākhāḥ
prāṇopahārāch cha yathendriyāṇāṁ
tathaiva sarvārhaṇam achyutejyā
Śrīmad Bhāgavatam 4.31.14

ālola-chandraka-lasad-vanamālya-vaṁśī-
ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam
śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Śrī Brahma-saṁhitā: 5.31

 

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s