“Beauty will come through love, through affection. But first condition there is devotion. Devotion will come through dedication. Then all is related: love, affection, beauty, charm, everything. Devotion, dedication, in the one chamber… If you have no love, you not will get taste.” Classic morning darshan, 11th March 2007, Nabadwip.

060105_DSC_0118.jpg
(5th January 2006)

Slokas from today’s lecture:

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
BS: 5.38

manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi
SB: 11.2.28

ahaṁ bhakta-parādhīno
hy asvatantra iva dvija
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ
SB: 9.4.63

sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api
SB: 9.4.68

akaitava kṛṣṇa-prema,     yena jāmbūnada-hema,
sei premā nṛloke nā haya
yadi haya tāra yoga,     nā haya tabe viyoga,
viyoga haile keha nā jīyaya
Śrī Chaitanya-charitāmṛta 2.2.43

pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkocanaḥ
Śrī Chaitanya-charitāmṛta 2.2.52, Vidagdha-Mādhava 2.18

sarvādbhuta-camatkāra-
līlā-kallola-vāridhiḥ
atulya-madhura-prema-
maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-
muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-
vismāpita-carācaraḥ
Śrī Chaitanya-charitāmṛta 2.23.82-83

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239

smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239

vibhāvarī śeṣa,         āloka-praveśa,
nidrā chāḍi’ uṭho jīva
bolo hari hari,         mukunda murāri,
rāma kṛṣṇa hayagrīva
nṛsiṁha vāmana,         śrī-madhusūdana,
brajendra-nandana śyāma
pūtanā-ghātana,         kaiṭabha-śātana,
jaya dāśarathi-rāma
Śrīla Bhakti Vinod Ṭhākur—Kalyāna Kalpa Taru

smartavyaḥ satataṁ viṣṇur
vismartavyo na jātucit
sarve vidhi-niṣedhāḥ syur
etayor eva kiṅkarāḥ
Śrī Chaitanya-charitāmṛta 2.22.113, Padma Purāṇa

nāmāparādha-yuktānāṁ
nāmāny eva haranty agham
Padma Purāṇa Brahma-Khaṇḍa: 25.23

—-

When with love and affection little connection will come to you, then you also get relief from nāmāparādha and that power will give Hari-nām to you. Then you’ll chant repeatedly Hare Kṛṣṇa Mahā-Mantra, and Mahā-Mantra will be merciful to you and will give relief from aparādha, offences. This written in the scriptures.”

Part of this lecture was published here.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s