“Beauty will come through love, through affection. But first condition there is devotion. Devotion will come through dedication. Then all is related: love, affection, beauty, charm, everything. Devotion, dedication, in the one chamber… If you have no love, you not will get taste.” Classic morning darshan, 11th March 2007, Nabadwip.
(5th January 2006)
Slokas from today’s lecture:
premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
BS: 5.38
manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi
SB: 11.2.28
ahaṁ bhakta-parādhīno
hy asvatantra iva dvija
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ
SB: 9.4.63
sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api
SB: 9.4.68
akaitava kṛṣṇa-prema, yena jāmbūnada-hema,
sei premā nṛloke nā haya
yadi haya tāra yoga, nā haya tabe viyoga,
viyoga haile keha nā jīyaya
Śrī Chaitanya-charitāmṛta 2.2.43
pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkocanaḥ
Śrī Chaitanya-charitāmṛta 2.2.52, Vidagdha-Mādhava 2.18
sarvādbhuta-camatkāra-
līlā-kallola-vāridhiḥ
atulya-madhura-prema-
maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-
muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-
vismāpita-carācaraḥ
Śrī Chaitanya-charitāmṛta 2.23.82-83
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239
vibhāvarī śeṣa, āloka-praveśa,
nidrā chāḍi’ uṭho jīva
bolo hari hari, mukunda murāri,
rāma kṛṣṇa hayagrīva
nṛsiṁha vāmana, śrī-madhusūdana,
brajendra-nandana śyāma
pūtanā-ghātana, kaiṭabha-śātana,
jaya dāśarathi-rāma
Śrīla Bhakti Vinod Ṭhākur—Kalyāna Kalpa Taru
smartavyaḥ satataṁ viṣṇur
vismartavyo na jātucit
sarve vidhi-niṣedhāḥ syur
etayor eva kiṅkarāḥ
Śrī Chaitanya-charitāmṛta 2.22.113, Padma Purāṇa
nāmāparādha-yuktānāṁ
nāmāny eva haranty agham
Padma Purāṇa Brahma-Khaṇḍa: 25.23
—-
“When with love and affection little connection will come to you, then you also get relief from nāmāparādha and that power will give Hari-nām to you. Then you’ll chant repeatedly Hare Kṛṣṇa Mahā-Mantra, and Mahā-Mantra will be merciful to you and will give relief from aparādha, offences. This written in the scriptures.”
Part of this lecture was published here.