“If will get back what we have got from our Gurudev—pure consciousness about Sri Krishna—then every song, every advice, every thought, every sloka, we will feel, ‘What is there? My existence.’ Then problem not will come to us.” Morning darshan, 5th March 2007, Nabadwip.

070318_DSC_0090.jpg

070318_DSC_0100
070318_DSC_0111.jpg
“When we are giving connection with electricity, one to another line, we cannot see but when sparking we can feel that, we can see that time.” (photos from 18th March 2007)


Slokas from today’s lecture:

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ
(Śrī Upadeśāmṛta: 9)

vṛndāvana haite śreṣṭha govarddhana-śaila
giridhārī gāndarvvikā yathā krīḍa kaila
(Srila Bhakti Siddhānta Saraswatī Ṭhākur, Śrī Śrī Prapanna-jīvanāmṛtam)

sarvasva tomāra caraṇa saṁpiyā
paṛechi tomāra ghare
tumi ta ṭhākura tomāra kukura
baliyā jānaha more
bāṅdhiyā nikaṭe āmāre pālibe
(Śrīla Bhakti Vinod Ṭhākur, Śaraṇāgati 19)

etāṁ sa āsthāya parātma-niṣṭhām
adhyāsitāṁ pūrvatamair mahadbhiḥ
ahaṁ tariṣyāmi duranta-pāraṁ
tamo mukundāṅghri-niṣevayaiva
(Śrī Chaitanya-charitāmṛta 2.3.6, SB 11.23.57)

sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya
(Śrī Chaitanya-charitāmṛta 3.4.193)

dīkṣā-kāle bhakta kare ātma-samarpaṇa
sei-kāle kṛṣṇa tāre kare ātma-sama
sei deha kare tāra cid-ānanda-maya
aprākṛta-dehe tāṅra caraṇa bhajaya
(Śrī Chaitanya-charitāmṛta 3.4.192-193)

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa
(Śrī Chaitanya-charitāmṛta 2.20.108)

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha
(Śrī Chaitanya-charitāmṛta 2.20.117)

ahaṁ tariṣyāmi duranta-pāraṁ tamo
mukundāṅghri-niṣevayaiva
(Śrī Chaitanya-charitāmṛta 2.3.6, SB 11.23.57)

prabhu kahe—sādhu ei bhikṣura vacana
mukunda sevana-vrata kaila nirdhāraṇa
mukunda-sevāya haya saṁsāra-tāraṇa
(Śrī Chaitanya-charitāmṛta 2.3.7-8)
anāyāse pai kṛṣṇa chandre charaṇa (?)

sarva-dharmān parityajya
mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ
(BG: 18.66)

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
(BS: 5.1, Śrī Chaitanya-charitāmṛta 1.2.107)

tamo mukundāṅghri-niṣevayaiva
(Śrī Chaitanya-charitāmṛta 2.3.6, SB 11.23.57)

ahaṁ tariṣyāmi duranta-pāraṁ tamo
(Śrī Chaitanya-charitāmṛta 2.3.6, SB 11.23.57)

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s