“Service to the Vaishnava, this is the best—beneficial for everyone.” 20th March 2001, Govardhan

010320GovardhanConstruction095.jpg
20th March 2001, Govardhan

Slokas from 010320:
ārādhanānāṁ sarveṣāṁ viṣṇor ārādhanaṁ param
tasmāt parataraṁ devi tadīyānāṁ samarchanam
Padma-purāṇa

vikrīḍitaṁ vraja-vadhūbhir idañ cha viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty achireṇa dhīraḥ
Śrīmad Bhāgavatam: 10.33.39

ei-bāro koruṇā koro vaiṣṇava-gosāi
patita-pāvana tomā bine keho nāi
gaṅgāra paraśa hoile paśchate pāvan
darśane pavitra koro-ei tomāra guṇ
Srila Narottam Dās Ṭhākur

sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api
Śrīmad Bhāgavatam: 9.4.68

ye dārāgāra-putrāpta-
prāṇān vittam imaṁ param
hitvā māṁ śaraṇaṁ yātāḥ
kathaṁ tāṁs tyaktum utsahe
Śrīmad Bhāgavatam: 9.4.65

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā
Bṛhan-Nāradīya-purāṇa

sarvādbhuta-chamatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-charācharaḥ
Śrī Bhakti-rasāmṛta-sindhu: Dakṣiṇa-vibhāga, 141–2

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s