If we will think that time is very short to try for our upliftment, then we cannot lose one moment.” Srila Gurudev discusses the personality of pratiṣṭhā, our biggest obstacle, and the glories of Śrīman Mahāprabhu. Morning darshan, 13-15th January 2007, Nabadwip.

070126_p1000624


Slokas from today’s lecture:

pratiṣṭhāra bhaye purī gelā palāñā
kṛṣṇa-preme pratiṣṭhā chale saṅge gaḍāñā
(CC: Madhya 4.147)

ātmārāmāś cha munayo
nirgranthā apy urukrame
kurvanty ahaitukīṁ bhaktim
ittham-bhūta-guṇo hariḥ
(CC: Madhya 17.140, SB 1.7.10)

pṛthivīte āchhe yata nagarādi-grāma
sarvatra prachāra haibe mora nāma
(CC: Adi, 17.203, SB: 4.30.37)

suvarṇa-varṇo hemāṅgo varāṅgaś chandanāṅgadī
sannyāsa-kṛch chhamaḥ śānto niṣṭhā-śānti-parāyaṇaḥ
(Viṣṇu-sahasra-nāma of the Mahābhārata: Dāna-dharma-parva, 189)

āyur harati vai puṁsām
udyann astaṁ cha yann asau
tasyarte yat-kṣaṇo nīta
uttama-śloka-vārtayā
(SB: 2.3.17)

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s