“Hear about Lord, glorify the Lord and serve the Lord and Lord’s devotee.” Classic morning darshan, 14th January 2008, Kolkata.
(photo by Gopal Krishna Prabhu, 14th January 2008)
achintyāḥ khalu ye bhāvā
na tāṁs tarkeṇa yojayet
prakṛtibhyaḥ paraṁ yach cha
tad achintyasya lakṣaṇam
(Cc: Ādi-līlā, 17.308 & Mahābhārata: Bhīṣma-parva, 5.22, BRS: 2.5.93)
yat karoṣi yad aśnāsi
yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya
tat kuruṣva mad-arpaṇam
(Bg: 9.27 & Cc: Madhya-līlā, 8.60)
kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ
kīrtanād eva kṛṣṇasya mukta-bandhaḥ paraṁ vrajet
(SB: 12.3.51, Cc: Madhya-lilā, 20.344
‘raso vai saḥ
(Taittirīya Upaniṣad: 2.7)
śṛṇvantu viśve amṛtasya putrā
ā ye dhāmāni divyāni tasthuḥ
(Śvetāśvatara Upaniṣad: 2.5)
ahany ahani bhūtāni gachchhanti yama-mandiram
śeṣaḥ sthāvaram ichchhanti kim āścharyam ataḥ param
(Mahābhārata: Vana-parva, 313.116)
nirodho ‘syānuśayanam ātmanaḥ saha śaktibhiḥ
muktir hitvānyathā rūpaṁ sva-rūpeṇa vyavasthitiḥ
(SB: 2.10.6, Cc: Madhya-līlā, 24.135)
sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śuchaḥ
(Bg: 18.66, Cc: Madhya-līlā, 8.63, Cc: Madhya-līlā, 9.265, Cc: Madhya-līlā, 22.94)
yajña-śiṣṭāśinaḥ santo muchyante sarva-kilbiṣaiḥ
bhuñjate te tv aghaṁ pāpā ye pachanty ātma-kāraṇāt
(Bg: 3.13)
yajño vai viṣṇu
(Vedas)
mālī hañā kare sei bīja āropaṇa
śravaṇa-kīrtana-jale karaye sechana
(Cc: Madhya-līlā, 19.152)