Hear about Lord, glorify the Lord and serve the Lord and Lord’s devotee.” Classic morning darshan, 14th January 2008, Kolkata.

080113_a.jpg(photo by Gopal Krishna Prabhu, 14th January 2008)

achintyāḥ khalu ye bhāvā
na tāṁs tarkeṇa yojayet
prakṛtibhyaḥ paraṁ yach cha
tad achintyasya lakṣaṇam
(Cc: Ādi-līlā, 17.308 & Mahābhārata: Bhīṣma-parva, 5.22, BRS: 2.5.93)

yat karoṣi yad aśnāsi
yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya
tat kuruṣva mad-arpaṇam
(Bg: 9.27 & Cc: Madhya-līlā, 8.60)

kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ
kīrtanād eva kṛṣṇasya mukta-bandhaḥ paraṁ vrajet
(SB: 12.3.51, Cc: Madhya-lilā, 20.344

‘raso vai saḥ
(Taittirīya Upaniṣad: 2.7)

śṛṇvantu viśve amṛtasya putrā
ā ye dhāmāni divyāni tasthuḥ
(Śvetāśvatara Upaniṣad: 2.5)

ahany ahani bhūtāni gachchhanti yama-mandiram
śeṣaḥ sthāvaram ichchhanti kim āścharyam ataḥ param
(Mahābhārata: Vana-parva, 313.116)

nirodho ‘syānuśayanam ātmanaḥ saha śaktibhiḥ
muktir hitvānyathā rūpaṁ sva-rūpeṇa vyavasthitiḥ
(SB: 2.10.6, Cc: Madhya-līlā, 24.135)

sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śuchaḥ
(Bg: 18.66, Cc: Madhya-līlā, 8.63, Cc: Madhya-līlā, 9.265, Cc: Madhya-līlā, 22.94)

yajña-śiṣṭāśinaḥ santo muchyante sarva-kilbiṣaiḥ
bhuñjate te tv aghaṁ pāpā ye pachanty ātma-kāraṇāt
(Bg: 3.13)

yajño vai viṣṇu
(Vedas)

mālī hañā kare sei bīja āropaṇa
śravaṇa-kīrtana-jale karaye sechana
(Cc: Madhya-līlā, 19.152)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s