Some slokas from today’s lecture:
asat-saṅga-tyāga,—ei vaiṣṇava-āchāra
‘strī-saṅgī’—eka asādhu, ‘kṛṣṇābhakta’ ār
(Śrī Chaitanya-charitāmṛta Madhya-līlā, 22.84)
dūreṇa hy avaraṁ karma buddhi-yogād dhanañjaya
buddhau śaraṇam anvichchha kṛpaṇāḥ phala-hetava
(BG 2.49)
chātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ
tasya kartāram api māṁ viddhy akartāram avyayam
(BG 4.13)
āpūryamāṇam acala-pratiṣṭhaṁ
samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṁ praviśanti sarve
sa śāntim āpnoti na kāma-kāmī
(BG 2.70)
śrī-bhagavān uvāca
ūrdhva-mūlam adhaḥ-śākham
aśvatthaṁ prāhur avyayam
chandāṁsi yasya parṇāni
yas taṁ veda sa veda-vit
(BG 15.1)
sarvasva tomāra, charaṇe sa̐piyā,
paḍechhi tomāra ghare
tumi ta’ ṭhākura, tomāra kukkura,
baliyā jānaha more
(Saranagati 3.1)
kṛṣṇa yadi kṛpā kare kona bhāgyavāne
guru-antaryāmi-rūpe śikhāya āpane
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 22.47)
Jaya Nitai! 💛🙏🏻💙 Humble praṇāms dear Jamuna DD, I wrote you a message via the Contact link on your site a long time ago but I don’t know if you actually check your messages there. I want to express my profound gratitude for this beautiful sevā. Thank you so much for your sweet Affection for our Beloved Gurudev. Please continue nourishing us with His nectarean association! And if you get tired and need any help, please count on me so this beautiful sevā goes on, and on, and on…! Affectionately yours in service, Prāṇeśvārī Devī Dāsī
LikeLike