“Beauty will come through love, through affection. But first condition there is devotion. Devotion will come through dedication. Then all is related: love, affection, beauty, charm, everything. Devotion, dedication, in the one chamber… If you have no love, you not will get taste.” Classic morning darshan, 11th March 2007, Nabadwip. (podcast link) (notes and slokas)
(5th January 2006)
Slokas from today’s lecture:
premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
BS: 5.38
manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi
SB: 11.2.28
ahaṁ bhakta-parādhīno
hy asvatantra iva dvija
sādhubhir grasta-hṛdayo
bhaktair bhakta-jana-priyaḥ
SB: 9.4.63
sādhavo hṛdayaṁ mahyaṁ
sādhūnāṁ hṛdayaṁ tv aham
mad-anyat te na jānanti
nāhaṁ tebhyo manāg api
SB: 9.4.68
akaitava kṛṣṇa-prema, yena jāmbūnada-hema,
sei premā nṛloke nā haya
yadi haya tāra yoga, nā haya tabe viyoga,
viyoga haile keha nā jīyaya
Śrī Chaitanya-charitāmṛta 2.2.43
pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkocanaḥ
Śrī Chaitanya-charitāmṛta 2.2.52, Vidagdha-Mādhava 2.18
sarvādbhuta-camatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-carācaraḥ
Śrī Chaitanya-charitāmṛta 2.23.82-83
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239
smerāṁ bhaṅgī-traya-paricitāṁ sāci-vistīrṇa-dṛṣṭiṁ
vaṁśī-nyastādhara-kiśalayām ujjvalāṁ candrakeṇa
govindākhyāṁ hari-tanum itaḥ keśi-tīrthopakaṇṭhe
mā prekṣiṣṭhās tava yadi sakhe bandhu-saṅge ’sti raṅgaḥ
Śrī Chaitanya-charitāmṛta 1.5.224, Brs: 1.2.239
vibhāvarī śeṣa, āloka-praveśa,
nidrā chāḍi’ uṭho jīva
bolo hari hari, mukunda murāri,
rāma kṛṣṇa hayagrīva
nṛsiṁha vāmana, śrī-madhusūdana,
brajendra-nandana śyāma
pūtanā-ghātana, kaiṭabha-śātana,
jaya dāśarathi-rāma
Śrīla Bhakti Vinod Ṭhākur—Kalyāna Kalpa Taru
smartavyaḥ satataṁ viṣṇur
vismartavyo na jātucit
sarve vidhi-niṣedhāḥ syur
etayor eva kiṅkarāḥ
Śrī Chaitanya-charitāmṛta 2.22.113, Padma Purāṇa
nāmāparādha-yuktānāṁ
nāmāny eva haranty agham
Padma Purāṇa Brahma-Khaṇḍa: 25.23
—-
“When with love and affection little connection will come to you, then you also get relief from nāmāparādha and that power will give Hari-nām to you. Then you’ll chant repeatedly Hare Kṛṣṇa Mahā-Mantra, and Mahā-Mantra will be merciful to you and will give relief from aparādha, offences. This written in the scriptures.”
Part of this lecture was published here.
Muchas gracias Bakti D.D. Jamuna por tu maravillosa retroalimentación.
Get Outlook para Android
________________________________
LikeLike