“What we will do, try to do perfectly and think, it is good for my practicing life or not?” Discussion with devotees about “wait and see.” Morning darshan, 20th February 2007, Nabadwip (podcast link)
(18th February 2007, Nabadwip)
Slokas from today’s lecture:
anāsaktasya viṣayān yathārham upayuñjataḥ
nirbandhaḥ kṛṣṇa-sambandhe yuktaṁ vairāgyam uchyate
prāpañchikatayā buddhyā hari-sambandhi-vastunaḥ
mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate
Śrī Bhakti-rasāmṛta-sindhu: Pūrva-vibhāga, 2.255–256
prāpañchikatayā buddhyā hari-sambandhi-vastunaḥ
mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate
BRS: 1.2.126
śrī hari-sevāya yāhā anukūla,
viṣaya baliyā tyāge haya bhula
‘āsakti-rahita’, ‘sambandha-sahita’,
viṣaya-samūha sakali ‘mādhava’
Śrīla Bhakti Siddhānta Saraswatī Ṭhākur
jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa’
sūryāṁśa-kiraṇa, yaichhe agni-jvālā-chaya
svābhāvika kṛṣṇera tina-prakāra ‘śakti’ haya
CC: Madhya-līlā, 20.108–9
kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsārādi-duḥkha
CC: Madhya-līlā, 20.117
tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ
BG: 4:34