“What we will do, try to do perfectly and think, it is good for my practicing life or not?”  Discussion with devotees about “wait and see.” Morning darshan, 20th February 2007, Nabadwip (podcast link)

070218_DSC_0094(18th February 2007, Nabadwip)

Slokas from today’s lecture:

anāsaktasya viṣayān yathārham upayuñjataḥ
nirbandhaḥ kṛṣṇa-sambandhe yuktaṁ vairāgyam uchyate
prāpañchikatayā buddhyā hari-sambandhi-vastunaḥ
mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate

Śrī Bhakti-rasāmṛta-sindhu: Pūrva-vibhāga, 2.255–256

prāpañchikatayā buddhyā hari-sambandhi-vastunaḥ
mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate

BRS: 1.2.126

śrī hari-sevāya yāhā anukūla,
viṣaya baliyā tyāge haya bhula
‘āsakti-rahita’, ‘sambandha-sahita’,
viṣaya-samūha sakali ‘mādhava’

Śrīla Bhakti Siddhānta Saraswatī Ṭhākur

jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa’
sūryāṁśa-kiraṇa, yaichhe agni-jvālā-chaya
svābhāvika kṛṣṇera tina-prakāra ‘śakti’ haya

CC: Madhya-līlā, 20.108–9

kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsārādi-duḥkha

CC: Madhya-līlā, 20.117

tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ

BG: 4:34

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s