“This is the first situation for us: need to be servitor.” “Dasya-rasa is so strong and so firm within every rasa, every relationship.” Morning darshan, 19th February 2007, Nabadwip. (podcast link)
(21st February 2007, Nabadwip)
Some slokas from today’s lecture:
sarvādbhuta-chamatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-charācharaḥ
(Bhakti-rasāmṛta-sindhu: 2.1.39-40 and CC: Madhya-līlā 23. 82-83)
śrīnathe jānakīnāthe chabhedaḥ paramātmani
tathāpi mama sarvasvaṁ rāmah kamala-lochanaḥ
(Śrī Prema-bhakti-chandrikā: 29)
sakhyāya te mama namo ’stu namo ’stu nityaṁ
dāsyāya te mama raso ’stu raso ’stu satyam
(Vilāpa-kusumāñjalī: 16)
śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane
akrūras tv abhivandane kapi-patir dāsye ’tha sakhye ’rjunaḥ
sarva-svātma-nivedane balir abhūt kṛṣṇāptir eṣāṁ parā
(Padyāvalī: 53, Bhakti-rasāmṛta-sindhu: 1.2.265)
yathā prakāśayaty ekaḥ
kṛtsnaṁ lokam imaṁ raviḥ
kṣetraṁ kṣetrī tathā kṛtsnaṁ
prakāśayati bhārata
(BG: 13.34)
pahilehi rāga nayana-bhaṅge bhela
anudina bāḍhala, avadhi nā gela
(CC: Madhya-līlā 8.194)
sakhī vinā ei līlā puṣṭa nāhi haya
sakhī līlā vistāriyā, sakhī āsvādaya
(CC: Madhya-līlā 8.203)
vikrīḍitaṁ vraja-vadhūbhir idaṁ cha viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty achireṇa dhīraḥ
(SB: 10.33.39)
yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
paritrāṇāya sādhūnāṁ vināśāya cha duṣkṛtām
dharma-saṁsthāpanārthāya sambhavāmi yuge yuge
(BG: 4.7-8)
jāta-śraddho mat-kathāsu
nirviṇṇaḥ sarva-karmasu
veda duḥkhātmakān kāmān
parityāge ’py anīśvaraḥ
(SB: 11.20.27)
ki āra bolibo tore mana
mukhe bolo prema prema, vastutaḥ tyajiyā hema
śūnya-grantha añchale bandhana
(Srila Bhaktivinod Thakur, Kalyāṇa-kalpa-taru: Upadeśa, 18.1)
sthira hañā ghare yāo, nā hao vātula
krame krame pāya loka bhava-sindhu-kūla
(CC: Madhya-līlā, 16.237)