“This is the first situation for us: need to be servitor.” “Dasya-rasa is so strong and so firm within every rasa, every relationship.” Morning darshan, 19th February 2007, Nabadwip. (podcast link)

070221_DSC_0059.jpg
(21st February 2007, Nabadwip)

Some slokas from today’s lecture:

sarvādbhuta-chamatkāra-līlā-kallola-vāridhiḥ
atulya-madhura-prema-maṇḍita-priya-maṇḍalaḥ
tri-jagan-mānasākarṣi-muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-vismāpita-charācharaḥ

(Bhakti-rasāmṛta-sindhu: 2.1.39-40 and CC: Madhya-līlā 23. 82-83)

śrīnathe jānakīnāthe chabhedaḥ paramātmani
tathāpi mama sarvasvaṁ rāmah kamala-lochanaḥ

(Śrī Prema-bhakti-chandrikā: 29)

sakhyāya te mama namo ’stu namo ’stu nityaṁ
dāsyāya te mama raso ’stu raso ’stu satyam

(Vilāpa-kusumāñjalī: 16)

śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane
prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane
akrūras tv abhivandane kapi-patir dāsye ’tha sakhye ’rjunaḥ
sarva-svātma-nivedane balir abhūt kṛṣṇāptir eṣāṁ parā

(Padyāvalī: 53, Bhakti-rasāmṛta-sindhu: 1.2.265)

yathā prakāśayaty ekaḥ
kṛtsnaṁ lokam imaṁ raviḥ
kṣetraṁ kṣetrī tathā kṛtsnaṁ
prakāśayati bhārata

(BG: 13.34)

pahilehi rāga nayana-bhaṅge bhela
anudina bāḍhala, avadhi nā gela

(CC: Madhya-līlā 8.194)

sakhī vinā ei līlā puṣṭa nāhi haya
sakhī līlā vistāriyā, sakhī āsvādaya

(CC: Madhya-līlā 8.203)

vikrīḍitaṁ vraja-vadhūbhir idaṁ cha viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty achireṇa dhīraḥ

(SB: 10.33.39)

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
paritrāṇāya sādhūnāṁ vināśāya cha duṣkṛtām
dharma-saṁsthāpanārthāya sambhavāmi yuge yuge

(BG: 4.7-8)

jāta-śraddho mat-kathāsu
nirviṇṇaḥ sarva-karmasu
veda duḥkhātmakān kāmān
parityāge ’py anīśvaraḥ

(SB: 11.20.27)

ki āra bolibo tore mana
mukhe bolo prema prema, vastutaḥ tyajiyā hema
śūnya-grantha añchale bandhana

(Srila Bhaktivinod Thakur, Kalyāṇa-kalpa-taru: Upadeśa, 18.1)

sthira hañā ghare yāo, nā hao vātula
krame krame pāya loka bhava-sindhu-kūla

(CC: Madhya-līlā, 16.237)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s