“So many commentaries, so much knowledge given by the scriptures to us, but actually I am always telling love, affection—this is very important for every one. Bhalo basa. And attachment will come through that; otherwise cannot practice Krishna consciousness.” 6th May 2007, Nabadwip
jñānataḥ su-labhā muktir
bhuktir yajñādi-puṇyataḥ
seyaṁ sādhana-sāhasrair
hari-bhaktiḥ su-durlabhā
kṛṣṇa yadi chhuṭe bhakte bhukti mukti diyā
kabhu prema-bhakti nā dena rākhena lukāiyā
Śrī Chaitanya-charitāmṛta: Ādi-līlā, 8.17-18
hena prema śrī-chaitanya dilā yathā tathā
jagāi mādhāi paryanta — anyera kā kathā
svatantra īśvara prema-nigūḍha-bhāṇdāra
bilāila yāre tāre, nā kaila vichāra
adyāpiha dekha chaitanya-nāma yei laya
kṛṣṇa-preme pulakāśru-vihvala se haya
‘nityānanda’ balite haya kṛṣṇa-premodaya
āulāya sakala aṅga, aśru-gaṅgā vaya
‘kṛṣṇa-nāma’ kare aparādhera vichāra
kṛṣṇa balile aparādhīra nā haya vikāra
tad aśma-sāraṁ hṛdayaṁ batedaṁ
yad gṛhyamāṇair hari-nāma-dheyaiḥ
na vikriyetātha yadā vikāro
netre jalaṁ gātra-ruheṣu harṣaḥ
Śrī Chaitanya-charitāmṛta: Ādi-līlā, 8.20-25