“Where is related with gopi, Govardhan, Syama Kunda, Radha Kunda, that is the supreme manifestation of Lord Krishna.” Morning darshan, 3rd May 2007, Nabadwip.
Slokas from today’s lecture:
chintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhīr abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Brahma-saṁhitā: 5.29
naitat samācharej jātu
manasāpi hy anīśvaraḥ
vinaśyaty ācharan mauḍhyād
yathārudro ’bdhi-jaṁ viṣam
Śrīmad Bhāgavatam: 10.33.30
brahmapura bali’ śruti-gaṇa yāke gāya
māyā-mukta chakṣe āhā māyāpura bhāya
sarvopari śrī-gokula nāma mahāvana
yathā nitya-līlā kare śrī-śachī-nandana
vraje sei dhāma gopa-gopī-gaṇālaya
navadvīpe śrī-gokula dvija-vāsa raya
jagannātha-miśra-gṛha parama pāvana
māyāpura-madhye śobhe nitya niketana
māyā-jālāvṛta chakṣu dekhe kṣudrāgāra
jaḍamaya bhūmi jala dravya yata āra
māyā kṛpā kari’ jāla uṭhāya yakhana
ā̐khi dekhe suviśāla chinmaya bhavana
Śrī Śrī Navadvīpa-bhāva-taraṅga: 9-11
daivī hy eṣā guṇa-mayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṁ taranti te
Śrīmad Bhagavad-gītā: 7.14
namo brāhmaṇya-devāya
go brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya
govindāya namo namaḥ
Viṣṇu Purāṇa 1.19.65
vipadaḥ santu tāḥ śaśvat tatra tatra jagad-guro
bhavato darśanaṁ yat syād apunar bhava-darśanam
Śrīmad Bhāgavatam: 1.8.25
This mantra feels good to me xo
LikeLike