“Pure madhura-rasa extract wants to taste and wants to give, both.” Srila Gurudev explains how the advent of Sri Chaitanya Mahaprabhu begins with Krishna’s desire. Brief talk with sannyasis on the evening of Srila Prabhupad Saraswati Thakur’s Appearance Day, 7th February 2007, Nabadwip.
(7th February 2007, Nabadwip)
Slokas from today’s talk:
aṣṭāviṁśa chatur-yuge dvāparera śeṣe
vrajera sahite haya kṛṣṇera prakāśe
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 3.10)
śrī–rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ chāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śachī-garbha-sindhau harīnduḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.6)
anarpita-charīṁ chirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.4)
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.4)