“Where is no surrender to Guru, to Vaishnav, there is no bhajan.” Necessary to always read under the guidance of a proper Vaishnav or Gurudev, then everything will be tasteful for our practicing life, otherwise we will fall into the garbage of sahajiyaism. Morning darshan, 6th February 2007, Nabadwip.
(6th February 2007, Nabadwip)
Slokas from today’s lecture:
rādhā-bhajane jodi moti nāhi bhelā
kṛṣṇa-bhajana tava akāraṇe gelā
(Śrī Rādhāṣṭaka by Srila Bhaktivinoda Ṭhākur, song 8)
kajjalena kṛta-keśa-kālimā
bilva-yugma-rachitonnata-stanī
paśya gauri kiratī dṛg-añcalaṁ
smerayaty aghaharaṁ jaraty asau
(BRS: 4.9.22)
duṣṭa mana! tumi kisera vaiṣṇava? pratiṣṭhāra tore, nirjjanera ghore,
tava ‘harināma’ kevala ‘kaitava’
jaḍera pratiṣṭhā, śūkarer biṣṭhā, jāno nā ki tāhā māyār vaibhava
kanaka kāminī, divasa-jāminī, bhāviyā ki kāja, anitya se saba (1+2)
prāṇa āche tāra, se-hetu prachāra, pratiṣṭhāśā-hīna-‘kṛṣṇa-gāthā’ saba (18)
(Dushta Mana by Srila Bhaktisiddhanta Saraswati Thakur)
vikrīḍitaṁ vraja-vadhūbhir idañ cha viṣṇoḥ
śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ
bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
hṛd-rogam āśv apahinoty achireṇa dhīraḥ
(SB: 10.33.39)