Some slokas from today’s lecture:
mātrā-sparśās tu kaunteya
śītoṣṇa-sukha-duḥkha-dāḥ
āgamāpāyino ‘nityās
tāṁs titikṣasva bhārata
BG 2.14
janma-mṛtyu-jarā-vyādhi
BG 13.9
‘ke āmi’, ‘kene āmāya jāre tāpa-traya’
ihā nāhi jāni—‘kemane hita haya’
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 20.102)
‘ke āmi’, ‘kene āmāya jāre tāpa-traya’
ihā nāhi jāni—‘kemane hita haya’
Śrī Chaitanya-charitāmṛta 2.20.102
brahmārpaṇaṁ brahma havir
brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ
brahma-karma-samādhinā
BG 4.24
yajña-śiṣṭāśinaḥ santo
mucyante sarva-kilbiṣaiḥ
BG 3.13
mahā-prasāde govinde
nāma-brahmaṇi vaiṣṇave
svalpa-puṇya-vatāṁ rājan
viśvāso naiva jāyate
Mahābhārata
vāso ’laṅkāra-carcitāḥ
ucchiṣṭa-bhojino dāsās
tava māyāṁ jayema hi
SB 11.6.46, Śrī Chaitanya-charitāmṛta 2.15.237
kaṇa kaṇa balukāi saha rasi jana
laye bhari bindu bindu raya citra se
mahasindhu, kaṇa kaṇa balikai balukai saha rasi jan
[unknown reference – Vidyapati?]
jalajā nava-lakṣāṇi sthāvarā lakṣa-viṁśati
kṛmayo rudra-saṅkhyakāḥ pakṣiṇāṁ daśa-lakṣaṇam
triṁśal-lakṣāṇi paśavaḥ catur-lakṣāṇi mānuṣāḥ
Viṣṇu Purāṇa
śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ
Śvetāśvatara Upaniṣad 5.9, Śrī Chaitanya-charitāmṛta 2.19.141
muktir hitvānyathā rūpaṁ
sva-rūpeṇa vyavasthitiḥ
SB 2.10.6, Śrī Chaitanya-charitāmṛta 2.24.135
śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ
Śvetāśvatara Upaniṣad 5.9, Śrī Chaitanya-charitāmṛta 2.19.141
muktir hitvānyathā rūpaṁ
sva-rūpeṇa vyavasthitiḥ
SB 2.10.6, Śrī Chaitanya-charitāmṛta 2.24.135
īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
BS 5.1
vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
Upadeśāmṛta 9
ataḥ śrī-kṛṣṇa-nāmādi
na bhaved grāhyam indriyaiḥ
sevonmukhe hi jihvādau
svayam eva sphuraty adaḥ
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 17.136, Bhakti-rasāmṛta-sindhu: 1.2.234)
kṛṣṇera yateka khelā, sarvottama nara-līlā,
nara-vapu tāhāra svarūpa
gopa-veśa, veṇu-kara, nava-kiśora, naṭa-vara,
nara-līlāra haya anurūpa
Śrī Chaitanya-charitāmṛta 2.21.102
jīvera ‘svarūpa’ haya—kṛṣṇera ‘nitya-dāsa’
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa
Śrī Chaitanya-charitāmṛta 2.20.108
kṛṣṇa bhuli’ sei jīva anādi-bahirmukha
ataeva māyā tāre deya saṁsāra-duḥkha
Śrī Chaitanya-charitāmṛta 2.20.117
svarūpārthair hīnān nija-sukha-parān Kṛṣṇa-vimukhān
harer māyā daṇḍyan guṇa-nigada-jalaiḥ kalayati
tathā sthūlair liṅgair dvividha-varaṇaiḥ kleśa-nikarair
mahā-karmālānair nayati patitān svarga-nirayau
Daśa-Mūla-Tattva 6
āmnāyaḥ prāha tattvaṁ harim iha paramaṁ sarva-śaktim rasābdhiṁ
tad bhinnāṁsāṁś cha jīvān prakṛti-kavalitān tad-vimuktāṁś cha bhāvāt
bhedābedha-prakāśaṁ sakalam api hareḥ sādhanaṁ śuddha-bhaktiṁ
sādhyaṁ tat-prītim evety upadiśati janān gaura-chandraḥ svayaṁ saḥ
(Daśa-mūla-tattva Invocation—Śrīla Bhakti Vinod Ṭhākur)
akhila-rasāmṛta-mūrtiḥ
prasṛmara-ruchi-ruddha-tārakā-pāliḥ
kalita-śyāmā-lalito
rādhā-preyān vidhur jayati
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 8.142, Bhakti-rasāmṛta-sindhu 1.1.1)
bhūṣaṇera bhūṣaṇa aṅga, tāheṅ lalita tri-bhaṅga,
tāhāra upara bhrūdhanu-nartana
terache netrānta bāṇa, tāra dṛḍha sandhāna,
vindhe rādhā-gopī-gaṇa-mana
Śrī Chaitanya-charitāmṛta 2.21.105
suvarṇa-varṇo hemāṅgo
varāṅgaś chandanāṅgadī
sannyāsa-kṛch chhamaḥ śānto
niṣṭhā-śānti-parāyaṇaḥ
(Mahābhārata’s Viṣṇu-sahasra-nāma-stotra, Śrī Chaitanya-charitāmṛta: Ādi-līlā, 3.49, Śrī Chaitanya-charitāmṛta: Madhya-līlā, 6.104, Śrī Chaitanya-charitāmṛta: Madhya-līlā, 10.170)
kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ
sāṅgopāṅgāstra-pārṣadam
yajñaiḥ saṅkīrtana-prāyair
yajanti hi su-medhasaḥ
SB 11.5.32, Śrī Chaitanya-charitāmṛta 1.3.52
pīta-varaṇa kali-pāvana gorā
gāoyāi aichana bhāva-vibhorā
Śrīla Bhakti Vinod Ṭhākur—Śikṣāṣṭakam kīrtan 1.1