“Everywhere in the scriptures, Bhagavan Himself and the devotee, they glorify the association of the sadhu.” Darshan on the roof, 25th February 2007, Nabadwip. (podcast link)

Some slokas from today’s lecture:
kona bhāgye kona jīvera ‘śraddhā’ yadi haya
tabe sei jīva ‘sādhu-saṅga’ ye karaya
sādhu-saṅga haite haya ‘śravaṇa-kīrtana’
sādhana-bhaktye haya ‘sarvānartha-nivartana’
Cc: Madhya-līlā, 23.9-10
dadhi-mathana-ninādais tyakta-nidraḥ prabhāte
nibhṛta-padam agāraṁ ballavīnāṁ praviṣṭaḥ
mukha-kamala-samīrair āśu nirvāpya dīpān
kavalita-navanītaḥ pātu māṁ bāla-kṛṣṇaḥ
Padyāvalī: 143
cheto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ
śreyaḥ-kairava-chandrikā-vitaraṇaṁ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaṁ prati-padaṁ pūrṇāmṛtāsvādanaṁ
sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam
Śrī Śikṣāṣṭakam: 1
mahattvaṁ gaṅgāyāḥ satatam idam ābhāti nitarāṁ
yad eṣā śrī-viṣṇoś caraṇa-kamalotpatti-subhagā
dvitīya-śrī-lakṣmīr iva sura-narair arcya-caraṇā
bhavānī-bhartur yā śirasi vibhavaty adbhuta-guṇā
Cc: Ādi-līlā, 16.41
pīta-baraṇa kali-pāvana gorā
gāoyāi aichana bhāva-bibhorā
Srila Bhaktivinod Thakur, Sri Siksastakam: song 1
tuhu̐ doyā-sāgara tārayite prāṇī
nāma aneka tuyā śikhāoli āni
Srila Bhaktivinod Thakur, Sri Siksastakam: song 2:1