Some slokas from today’s lecture:
prāpya puṇya-kṛtāṁ lokān
uṣitvā śāśvatīḥ samāḥ
śucīnāṁ śrīmatāṁ gehe
yoga-bhraṣṭo ’bhijāyate
(BG 6.41)
tam eva śaraṇaṁ gachchha sarva-bhāvena bhārata
tat-prasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam
(BG 18.62)
bhūmau skhalita-pādānāṁ, bhūmir evāvalambanam
tvayi jātāparādhānāṁ, tvam eva śaraṇaṁ prabho
(Skanda Purāṇa)
trijagan-mānasākarṣi-
muralī-kala-kūjitaḥ
asamānordhva-rūpa-śrī-
vismāpita-charācharaḥ
(Chaitanya-charitāmṛta: Madhya-līlā, 23.83)
**Theistic Exhibition
Pages: 1 2