Some slokas from today’s lecture:
Sādhu-śāstra-guru-vākya tinete kariyā aikya
(Srila Narottama dāsa Ṭhākura)
Yaḥ śāstra-vidhim utsṛjya
vartate kāma-kārataḥ
na sa siddhim avāpnoti
na sukhaṁ na parāṁ gatim
(BG 16.23)
nāmāparādha-yuktānāṁ nāmāny eva haranty agham
(Padma-purāṇa: Svarga-khaṇḍa, 48.49)
kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvachin naiva gachchhati
(Laghu-bhāgavatāmṛta: 1.5.461, Cc: Antya-līlā, 1.67)
(kṛṣṇo ’nyo yadu-sambhūto
yas tu gopendranandanaḥ )
Pages: 1 2