“Svādyo yenādbhuta, where Krishna Himself is intoxicated, that kind of love wants to taste. This is hidden treasure in Gaura-lila.” Sri Chaitanya Mahaprabhu’s advent. Morning darshan, 13th February 2007, Nabadwip. (now with upgraded sound quality) (podcast link)
(15th February 2007, Nabadwip)
Some slokas from today’s lecture:
(6:00)
yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham
(BG 4.7)
(8:00)
āsan varṇās trayo hy asya gṛhṇato ’nuyugaṁ tanūḥ
śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ
(SB 10.8.13)
(9:00)
kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam
yajñaiḥ saṅkīrtana-prāyair yajanti hi sumedhasaḥ
(SB 11.5.32)
anarpita-charīṁ chirāt karuṇayāvatīrṇaḥ kalau
samarpayitum unnatojjvala-rasāṁ sva-bhakti-śriyam
hariḥ puraṭa-sundara-dyuti-kadamba-sandīpitaḥ
sadā hṛdaya-kandare sphuratu vaḥ śachī-nandanaḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.4)
(24:40)
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyañ chāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śachī-garbha-sindhau harīnduḥ
(Śrī Chaitanya-charitāmṛta: Ādi-līlā, 1.6)
(27:45)
śrī-svarūpa-rāya-saṅga-gambhirāntya-līlanaṁ
dvādaśābda-vahni-garbha-vipralambha-śīlanam
rādhikādhirūḍha-bhāva-kānti-kṛṣṇa-kuñjaraṁ
prema-dhāma-devam eva naumi gaura-sundaram
(Prema-dhāma-deva-stotram, 54)
(31:00)
pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano
nisyandena mudāṁ sudhā-madhurimāhaṅkāra-saṅkochanaḥ
premā sundari nanda-nandana-paro jāgarti yasyāntare
jñāyante sphuṭam asya vakra-madhurās tenaiva vikrāntayaḥ
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 2.52)
Whoever has a touch of Kṛṣṇa-prema cannot live without it. If he was to leave it, he could not conceive of the pain of separation. It is stronger than a cobra’s poison. The burning sensation that comes from a cobra’s poison is nothing compared to the feelings of separation from Kṛṣṇa. (Religion of the Heart)
“We can advise everyone: proceed on with this source of divine love.”
“This is the hidden treasure of Krishna-lila and that’s come more hidden way in Gaura-lila.”