“Srimad Bhagavat says: give one life, what you have got in your hand.” Morning darshan, 2nd March 2006, Nabadwip.

060301_DSC_0053
(1st March 2006, Nabadwip)


Some slokas from today’s lecture (more coming soon):

śrī-bhagavān uvācha
bahūni me vyatītāni janmāni tava chārjuna
tāny ahaṁ veda sarvāṇi na tvaṁ vettha parantapa
(BG 4.5)

dūreṇa hy avaraṁ karma
buddhi-yogād dhanañ-jaya
buddhau śaranam anviccha
kṛpaṇāḥ phala-hetavaḥ
(BG 2.49)

dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ
vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt
(Śrīmad Bhāgavatam 1.1.2)(31:00)

dadhi-mathana-ninādais tyakta-nidraḥ prabhāte
nibhṛta-padam agāraṁ ballavīnāṁ praviṣṭaḥ
mukha-kamala-samīrair āśu nirvāpya dīpān
kavalita-navanītaḥ pātu māṁ bāla-kṛṣṇaḥ
(Padyāvalī: 143)


“Awakened in the morning by the sound of butter being churned, Bāla Kṛṣṇa soundlessly enters the homes of the gopīs, quickly blows out their lamps with His lotus mouth, and devours their fresh butter.
 May He protect me.”

 

na māṁ duṣkṛtino mūḍhāḥ
prapadyante narādhamāḥ
māyayāpahṛta-jñānā
āsuraṁ bhāvam āśritāḥ
(BG 7.15)


 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s