“Inspiring forcefully–the mantrams have nature like that.” Extensive explanation of the Gayatri mantram and sound of Krishna’s flute, classic morning darshan, 28th February 2002, Nabadwip.

020330GovindaKund03
(March 2002, Nabadwip)

Some slokas from today’s lecture:

rādhe vṛndāvana-vilāsinī rādhe rādhe
rādhe kanu-mano-mohinī rādhe rādhe
rādhe aṣṭa-sakhīra śiromaṇi rādhe rādhe
(Srila Raghunath Das Goswami)

jīv jāgo, jīv jāgo, gauracānda bole
kota nidrā jāo māyā-piśācīra kole
(Srila Bhaktivinod Thakur)
“We are sleeping and clarion call coming- ‘wake up!'”

(19:00)
uttiṣṭhata jāgrata

prāpya varān nibodhata
kṣurasya dhārā niśitā duratyayā
durgaṁ pathas tat kavayo vadanti
(Kaṭha Upaniṣad 1.3.14)

(22:07)
Bahubhir militvā yat kīrtanaṁ tad eva saṅkīrtanam
(Srila Jiva Goswami)

gāyatrī muralīṣṭa-kīrtana-dhanaṁ rādhā-padaṁ dhīmahi
(Srila B.R. Sridhar)

sakhi murali viśāla-chchhidra-jālena pūrṇā
laghur ati-kaṭhinā tvaṁ granthilā nīrasāsi
tad api bhajasi śaśvach chumbanānanda-sāndraṁ
hari-kara-parirambhaṁ kena puṇyodayena
(Vidagdha-mādhava: 4.7)

atrir vaśiṣṭhaś chyavanaḥ śaradvān
ariṣṭanemir bhṛgur aṅgirāś cha
parāśaro gādhi-suto ’tha rāma
utathya indrapramadedhmavāhau
medhātithir devala ārṣṭiṣeṇo
bhāradvājo gautamaḥ pippalādaḥ
maitreya aurvaḥ kavaṣaḥ kumbhayonir
dvaipāyano bhagavān nāradaś cha
(Śrīmad Bhāgavatam: 1.19.9–10)

(34:48 and 36:40)
yad amiya-mahimāśrī-bhāgavatyāḥ kathāyāṁ
pratipadam anubhūtaṁ chāpy alabdhābhidheyā
tad akhila-rasa-mūrteḥ śyāma-līlāvalambaṁ
madhura-rasadhī-rādhā-pāda-padmaṁ prapadye
(Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj)

“Every word in Śrīmad Bhāgavatam glorifies Rādhārāṇī, but Her Name is not specifically taken there. Kṛṣṇa is the Akhila-rasāmṛta-mūrti, the emporium of all rasa, and Rādhārāṇī is Śyāma-līlāvilamba, the reservoir in which Kṛṣṇa plays and tastes the full ecstasy of madhura-rasa. Rādhārāṇī is the controller of Kṛṣṇa’s heart, the madhura-rasa adhikāriṇī. Her service is the source of all of Śrī Kṛṣṇa’s madhura-rasa prema.”

(45:20)
nāyam
 ātmā pravachanena labhyo
na medhayā na bahunā śrutena
yam evaiṣa vṛṇute tena labhyas
tasyaiṣa ātmā vivṛṇute tanūṁ svām
(Śrī Kaṭha Upaniṣada)

“The Supreme Lord is not attained by preaching, by vast intelligence, nor by knowing very expertly the Vedas. He is attained only by one who He Himself chooses. To such a person He manifests His own Form.”

oṁ tad viṣṇoḥ paramaṁ padaṁ śruti-mataṁ muhyanti yat sūrayaḥ
draṣṭā chakṣur iva prasārita-mahāsūryeva divyātatam
dhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ śabditaṁ
jyotiḥ-prīti-tanuṁ hiraṇya-puruṣaṁ paśyanti taṁ sūrayaḥ
(Ṛg-veda mantra – Srila Guru Maharaj expanded version)
(Religion of the Heart, Loving Search for the Lost Servant)

(49:15)
jānanta
 eva jānantu kiṁ bahūktyā na me prabho
manaso vapuṣo vācho vaibhavaṁ tava gocharaḥ
(Śrīmad Bhāgavatam: 10.14.38)

 

 

 

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s