“Existing in the supreme [is] that mercy above justice, and we are waiting for the mercy of Lord.” Morning darshan, 17th February 2007, Nabadwip

070217__DSC0085
(17th February 2007, Nabadwip)

Some slokas from today’s lecture:

dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ
vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt
(SB 1.1.2)

bhaja gaurāṅga kaha gaurāṅga laha gaurāṅgera nāma
ye jana gaurāṅga bhaje sei haya āmār prāṇa
(Sri Nityananda Prabhu)

(20:00)
sakhī vinā ei līlā puṣṭa nāhi haya
sakhī līlā vistāriyā, sakhī āsvādaya
(CC Madhya 8.203)

(21:40)
saṁsārera pāra ha-i’ bhaktira sāgare
ye ḍubibe se bhajuka nitāichā̐dere
āmāra prabhura prabhu śrī gaurasundara
e baḍa bharasā chitte dhari nirantara
(Śrī Chaitanya-bhāgavat: Ādi-khaṇḍa, 17.152–153)

(24:40)
vyādhasyācharaṇaṁ dhruvasya cha vayo vidyā gajendrasya kā
kubjāyāḥ kim u nāma rūpam adhikaṁ kiṁ tat sudāmno dhanam
vaṁsaḥ ko vidurasya yādava-pater ugrasya kim pauruṣaṁ
bhaktyā tuṣyati kevalaṁ na cha guṇair bhakti-priyo mādhavaḥ
(Padyāvalī: 8)

 

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s