“Existing in the supreme [is] that mercy above justice, and we are waiting for the mercy of Lord.” Morning darshan, 17th February 2007, Nabadwip
(17th February 2007, Nabadwip)
Some slokas from today’s lecture:
dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ
vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt
(SB 1.1.2)
bhaja gaurāṅga kaha gaurāṅga laha gaurāṅgera nāma
ye jana gaurāṅga bhaje sei haya āmār prāṇa
(Sri Nityananda Prabhu)
sakhī vinā ei līlā puṣṭa nāhi haya
sakhī līlā vistāriyā, sakhī āsvādaya
(CC Madhya 8.203)
(21:40)
saṁsārera pāra ha-i’ bhaktira sāgare
ye ḍubibe se bhajuka nitāichā̐dere
āmāra prabhura prabhu śrī gaurasundara
e baḍa bharasā chitte dhari nirantara
(Śrī Chaitanya-bhāgavat: Ādi-khaṇḍa, 17.152–153)
(24:40)
vyādhasyācharaṇaṁ dhruvasya cha vayo vidyā gajendrasya kā
kubjāyāḥ kim u nāma rūpam adhikaṁ kiṁ tat sudāmno dhanam
vaṁsaḥ ko vidurasya yādava-pater ugrasya kim pauruṣaṁ
bhaktyā tuṣyati kevalaṁ na cha guṇair bhakti-priyo mādhavaḥ
(Padyāvalī: 8)