“Viṣṇu Priyā Devi, who is the mahā-śakti of Lord Gaurāṅga, she appeared today in Nabadwīp.” Śrī Vasanta Pañchamī, 3rd February 2006, morning darshan, Nabadwīp.
(29th January 2006, Nabadwip)
Some slokas from today’s lecture:
tāsām āvirabhūc chauriḥ
smayamāna-mukhāmbujaḥ
pītāmbara-dharaḥ sragvī
sākṣān manmatha-manmathaḥ
(CC Madhya 8.81)
smayamāna-mukhāmbujaḥ
pītāmbara-dharaḥ sragvī
sākṣān manmatha-manmathaḥ
(CC Madhya 8.81)
caḍi’ gopī-manorathe,manmathera mana mathe,
nāma dhare ‘madana-mohana’
jini’ pañcaśara-darpa,svayaṁ nava-kandarpa,
rāsa kare lañā gopī-gaṇa
(CC Madhya 21.107)
nāma dhare ‘madana-mohana’
jini’ pañcaśara-darpa,svayaṁ nava-kandarpa,
rāsa kare lañā gopī-gaṇa
(CC Madhya 21.107)