“Bhagavan Himself is always for the devotional line.”  Morning darshan, 15th December 2007, Kolkata.

071220_DSC_0052.jpg
(20th December 2007, Nabadwip)

Slokas from today’s lecture:

Part 1:
kṛṣṇera yateka khelā, sarvottama nara-līlā,
nara-vapu tāhāra svarūpa
gopa-veśa, veṇu-kara, nava-kiśora, naṭa-vara,
nara-līlāra haya anurūpa (CC Madhya 21.101)

*(Ed: Five more coming. Dear devotees, if you are able to help us find some slokas, please get in touch~!)

Part 2:
mat-sevayā pratītaṁ te
sālokyādi-catuṣṭayam
necchanti sevayā pūrṇāḥ
kuto ’nyat kāla-viplutam (CC Ādi 4.208)

(1+2)

vṛndāvana, govardhana, yamunā-pulina, vana,
sei kuñje rāsādika līlā
sei vrajera vraja-jana, mātā, pitā, bandhu-gaṇa,
baḍa citra, kemane pāsarilā (CC Madhya 13.143)

tomāra ye anya veśa, anya saṅga, anya deśa,
vraja-jane kabhu nāhi bhāya
vraja-bhūmi chāḍite nāre, tomā nā dekhile mare,
vraja-janera ki habe upāya

tumi — vrajera jīvana, vraja-rājera prāṇa-dhana,
tumi vrajera sakala sampad
kṛpārdra tomāra mana, āsi’ jīyāo vraja-jana,
vraje udaya karāo nija-pada (CC Madhya 13.146-47)

viṣṇu-śaktiḥ parā proktā
kṣetra-jñākhyā tathā parā
avidyā-karma-saṁjñānyā
tṛtīyā śaktir iṣyate (CC Ādi 7.119)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s