“Bhagavan Himself is always for the devotional line.” Morning darshan, 15th December 2007, Kolkata.
(20th December 2007, Nabadwip)
Slokas from today’s lecture:
Part 1:
kṛṣṇera yateka khelā, sarvottama nara-līlā,
nara-vapu tāhāra svarūpa
gopa-veśa, veṇu-kara, nava-kiśora, naṭa-vara,
nara-līlāra haya anurūpa (CC Madhya 21.101)
*(Ed: Five more coming. Dear devotees, if you are able to help us find some slokas, please get in touch~!)
Part 2:
mat-sevayā pratītaṁ te
sālokyādi-catuṣṭayam
necchanti sevayā pūrṇāḥ
kuto ’nyat kāla-viplutam (CC Ādi 4.208)
(1+2)
vṛndāvana, govardhana, yamunā-pulina, vana,
sei kuñje rāsādika līlā
sei vrajera vraja-jana, mātā, pitā, bandhu-gaṇa,
baḍa citra, kemane pāsarilā (CC Madhya 13.143)
tomāra ye anya veśa, anya saṅga, anya deśa,
vraja-jane kabhu nāhi bhāya
vraja-bhūmi chāḍite nāre, tomā nā dekhile mare,
vraja-janera ki habe upāya
tumi — vrajera jīvana, vraja-rājera prāṇa-dhana,
tumi vrajera sakala sampad
kṛpārdra tomāra mana, āsi’ jīyāo vraja-jana,
vraje udaya karāo nija-pada (CC Madhya 13.146-47)
viṣṇu-śaktiḥ parā proktā
kṣetra-jñākhyā tathā parā
avidyā-karma-saṁjñānyā
tṛtīyā śaktir iṣyate (CC Ādi 7.119)