Glorification of Srimati Radharani. Sri Radhastami, 1st September 2006, Kolkata.
(This photo was taken by Srila Gurudev, date unknown)
Slokas from today’s lecture:
yasyāḥ kadāpi vasanāñchala-khelanottha-
dhanyātidhanya-pavenena kṛtārtha-mānī
yogīndra-durgama-gatir madhusūdano ’pi
tasyā namo ’stu vṛṣabhānubhuvo diśe ’pi
Rādhā-rasa-sudhā-nidhi: 2
janma karma cha me divyam evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna
Bhagavad-gītā: 4.9
pralaya-payodhi-jale dhritavan asi vedam
vedan uddharate jaganti vahate bhu-golam udbibhrate
daityam darayate balim chalayate kshatra-kshayam kurvate
paulastyam jayate halam kalayate karunyam atanvate
mlecchan murchayate dasakriti-krite krishnaya tubhyam namah
Jayadev Goswāmī: Śrī Daśāvatār-stotram
māyāvādam asac chāstraṁ pracchannaṁ bauddham ucyate
mayaiva kalpitaṁ devi kalau brāhmaṇa-rūpiṇā
(Lord Shiva in Padma Purāṇa)