“Everyone is influenced by Cupid, that is the fact– but which way we will avoid it? …Everyone has the seed of Krishna-swarup, then which way will you avoid it?…Kaviraj Goswami is so merciful to us, he (has) given that practicing process.” Morning darshan, 27th April 2007, Nabadwip

070326DSC_0252_1.jpg
070326DSC_0286.jpg


Slokas from today’s lecture:

kāma-gāyatrī-mantra-rūpa, haya kṛṣṇera svarūpa,
sārdha-chabbiśa akṣara tāra haya
se akṣara ‘chandra’ haya, kṛṣṇe kari’ udaya,
trijagat kailā kāmamaya
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.125)

sakhi he, kṛṣṇa-mukha—dvija-rāja-rāja
kṛṣṇa-vapu-siṁhāsane,     vasi’ rājya-śāsane,
kare saṅge candrera samāja
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.126)

sārdha-chabbiśa akṣara tāra haya
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.125)

trijagat kailā kāmamaya
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.125)

se akṣara ‘candra’ haya,     kṛṣṇe kari’ udaya,
trijagat kailā kāmamaya
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.125)

āhāra-nidrā-bhaya-maithunaṁ ca
sāmānyam etat paśubhir narāṇām
dharmo hi teṣām adhiko viśeṣo
dharmeṇa hīnāḥ paśubhiḥ samānāḥ
Hitopadeśa

sa vai puṁsāṁ paro dharmo
yato bhaktir adhokṣaje
SB 1.2.6

adhaḥkṛtam atikrāntam
akṣajam indriyajam jñānam
yena saḥ adhokṣaja
Śrīla Viśvanāth Chakravartī Ṭhākur

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
BS 5.1

śrī-kṛṣṇa-caitanya prabhu jīve doyā kori’
swa-pārṣada swīya dhāma saha avatari’
Śaraṇāgati 1.1

ātmendriya-prīti-vāñchā—tāre bali ‘kāma’
kṛṣṇendriya-prīti-icchā dhare ‘prema’ nāma
Śrī Chaitanya-charitāmṛta 1.4.165

ataeva kāma-preme bahuta antara
kāma—andha-tamaḥ, prema—nirmala bhāskara
Śrī Chaitanya-charitāmṛta 1.4.172

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
Śrī Chaitanya-charitāmṛta 1.1.6

anarpita-carīṁ cirāt karuṇayāvatīrṇaḥ kalau
Śrī Chaitanya-charitāmṛta 1.1.4

kāma-gāyatrī-mantra-rūpa, haya kṛṣṇera svarūpa
sārdha-cabbiśa akṣara tāra
hayase akṣara ‘candra’ haya kṛṣṇe kari’ udaya
trijagat kailā kāmamaya
Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.125

ātmendriya-prīti-vāñchā—tāre bali ‘kāma’
kṛṣṇendriya-prīti-icchā dhare ‘prema’ nāma
Śrī Chaitanya-charitāmṛta 1.4.165

ataeva kāma-preme bahuta antara
kāma—andha-tamaḥ, prema—nirmala bhāskara
Śrī Chaitanya-charitāmṛta 1.4.172

sva-pāda-mūlaṁ bhajataḥ priyasya
tyaktānya-bhāvasya hariḥ pareśaḥ
vikarma yach chotpatitaṁ kathañchid
dhunoti sarvaṁ hṛdi sanniviṣṭaḥ
Śrīmad Bhāgavatam: 11.5.42, Śrī Chaitanya-charitāmṛta: Madhya-līlā, 22.144

ākṛṣṭiḥ kṛta-chetasāṁ su-manasām uchchāṭanaṁ chāṁhasām
ācaṇḍālam amūka-loka-sulabho vaśyaś cha mukti-śriyaḥ
no dīkṣāṁ na cha sat-kriyāṁ na cha puraścharyāṁ
Śrī Chaitanya-charitāmṛta 2.15.110, Padyāvali 29

muktir hitvānyathā rūpaṁ
sva-rūpeṇa vyavasthitiḥ
Śrīmad Bhāgavatam: 2.10.6

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s