“You are my fortune builder. You give your mercy; my fortune will be glorious.” Srila Gurudev’s pilgrimage to Sri Buroraj Shiva in Jhamalpur and then to Hapaniya with a bit of ‘field recording’ in between. 28th February 2003.
“We consider this place as Varshana for us.”
(photos by Gaurachandra Prabhu, 28th February 2003)
The first two minutes or so of Srila Gurudev’s lecture at Hapaniya are difficult to understand, but then the sound quality significantly improves.
Slokas spoken in today’s lecture:
bhāgyādhīśa tvadīyo vimala-sukhamayaḥ samprakāśas tu nityo
gauḍaṁ rāḍhaṁ tathedaṁ tribhuvanam akhilaṁ dhanya-dhanyañ chakāra
khaṇḍe kāle dṛśāṁ no gagana-jala-nidhiṁ pūrayitvā budhānām
ānandaṁ varddhayan vai svaparijana-gaṇair dhāmani tvaṁ vibhāsi
(Srila Bhakti Sundar Govinda Dev-Goswami Maharaj)
rādhikā-charaṇa-padma, sakala śreyera sadma,
jatane je nāhi ārādhilo
rādhā-padāṅkita dhāma, vṛndāvana jār nāma,
tāhā je nā āśroya korilo
rādhikā-bhāva-gambhīra, chitta jebā mahādhīra
goṇ-soṅga nā koilo jīvane
kemone se śyāmānanda, rasa-sindhu-snānānanda,
lobhibe bujhoho ek-mane
rādhikā ujvala-rasera āchārya
rādhā-mādhava-śuddha-prema bichārya
je dhorilo rādhā-pada parama jatane
se pāilo kṛṣṇa-pada amūlya-ratane
rādhā-pada binā kobhu kṛṣṇa nāhi mile
rādhāra dāsīr kṛṣṇa sarvva-vede bole
choḍata dhona-jon, kalatra-suta-mita,
choḍata karama geyān
rādhā-pada-paṅkaja, madhurata sevana,
bhakativinoda paramāṇ
(Srila Bhaktivinod Thakur, Śrī Rādhāṣṭaka: Song 1)
yat kiñchit tṛṇa-gulma-kīkaṭa-mukhaṁ goṣṭhe samastaṁ hi tat
sarvānanda-mayaṁ mukunda-dayitaṁ līlānukūlaṁ param
(Śrī Vraja-vilāsa-stava: 102)