“Everywhere in the scriptures, Bhagavan Himself and the devotee, they glorify the association of the sadhu.” Srila Gurudev’s darshan on the roof, 25th February 2007, Nabadwip.

070226_adhivas_DSC_0051
070226_adhivas_DSC_0045


māyāre koriyā jaya chāḍāna na jāya
sādhu-kṛpā binā āro nahiko upāya
Ki-rūpe pāibo Sevā, Śrīla Narottam dās Ṭhākur

kona bhāgye kona jīvera ‘śraddhā’ yadi haya
tabe sei jīva ‘sādhu-saṅga’ ye karaya
sādhu-saṅga haite haya ‘śravaṇa-kīrtana’
sādhana-bhaktye haya ‘sarvānartha-nivartana’
Cc: Madhya-līlā, 23.9-10

dadhi-mathana-ninādais tyakta-nidraḥ prabhāte
nibhṛta-padam agāraṁ ballavīnāṁ praviṣṭaḥ
mukha-kamala-samīrair āśu nirvāpya dīpān
kavalita-navanītaḥ pātu māṁ bāla-kṛṣṇaḥ
Padyāvalī: 143

cheto-darpaṇa-mārjanaṁ bhava-mahā-dāvāgni-nirvāpaṇaṁ
śreyaḥ-kairava-chandrikā-vitaraṇaṁ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaṁ prati-padaṁ pūrṇāmṛtāsvādanaṁ
sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam
Śrī Śikṣāṣṭakam: 1

mahattvaṁ gaṅgāyāḥ satatam idam ābhāti nitarāṁ
yad eṣā śrī-viṣṇoś caraṇa-kamalotpatti-subhagā
dvitīya-śrī-lakṣmīr iva sura-narair arcya-caraṇā
bhavānī-bhartur yā śirasi vibhavaty adbhuta-guṇā
Cc: Ādi-līlā, 16.41

pīta-baraṇa kali-pāvana gorā
gāoyāi aichana bhāva-bibhorā
Srila Bhaktivinod Thakur, Sri Siksastakam: song 1

tuhu̐ doyā-sāgara tārayite prāṇī
nāma aneka tuyā śikhāoli āni
Srila Bhaktivinod Thakur, Sri Siksastakam: song 2:1

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s