“Going flower to flower and collecting the honey, like bee.” Srila Gurudev discusses Sri Upadesamrta, Anya Abhilasa Chadi and sadhana in the form of controlling the mind. Morning darshan, 4th February 2007, Nabadwip.

070207_DSC_0151
(7th February 2007, Nabadwip)

Slokas from today’s lecture:

vākya-mano-vega,  krodha-jihvā-vega,
udara-upastha-vega
miliyā e saba,  saṁsāre bhāsā’ye,
ditechhe paramodvega
(Śaraṇāgati—Bhajana Lālasā 1.3)

bhajane utsāha,  bhaktite viśvāsa,
prema-labhe dhairya-dhana
bhakti-anukūla,  karma-pravartana,
asat-saṅga-visarjana
(Śaraṇāgati —Bhajana Lālasā 3.1)

vācho vegaṁ manasaḥ krodha-vegaṁ
jihvā-vegam udaropastha-vegam
etān vegān yo viṣaheta dhīraḥ
sarvām apīmāṁ pṛthivīṁ sa śiṣyāt
(Udadeśāmṛta 1)

vākya-mano-vega,  krodha-jihvā-vega,
udara-upastha-vega
miliyā e saba,  saṁsāre bhāsā’ye,
ditechhe paramodvega
(Śaraṇāgati—Bhajana Lālasā 1.3)

utsāhān niśchayād dhairyāt
tat-tat-karma-pravartanāt
saṅga-tyāgāt sato vṛtteḥ
ṣaḍbhir bhaktiḥ prasidhyati
(Udadeśāmṛta 3)

vaikuṇṭhāj janito varā madhu-purī
(Upadeśāmṛta 9)

dadāti pratigṛhṇāti
guhyam ākhyāti pṛchchhati
bhuṅkte bhojayate chaiva
ṣaḍ-vidhaṁ prīti-lakṣaṇam
(Upadeśāmṛta 4)

kṛṣṇeti yasya giri taṁ manasādriyeta
dīkṣāsti chet praṇatibhiś cha bhajantam īśam
śuśrūṣayā bhajana-vijñam ananyam anya-
nindādi-śūnya-hṛdam īpsita-saṅga-labdhyā
(Upadeśāmṛta 5)

dṛṣṭaiḥ svabhāva-janitair vapuṣaś cha doṣair
na prākṛtatvam iha bhakta janasya paśyet
gaṅgāmbhasāṁ na khalu budbuda-phena-paṅkair
brahma-dravatvam apagachchhati nīra-dharmaiḥ
(Upadeśāmṛta 6)

syāt kṛṣṇa-nāma-charitādi-sitāpy avidyā-
pittopatapta-rasanasya na rochikā nu
kintv ādarād anudinaṁ khalu saiva juṣṭā
svādvī kramād bhavati tad-gada-mūla-hantrī
(Upadeśāmṛta 7)

tan-nāma-rūpa-charitādi-sukīrtanānu-
(Upadeśāmṛta 8)

kata phula laye ase vasanta age porita na nayane
thakhon ke bol bas tuchilam chayane
madhurkara samachinu sanchaya prayasi
kusuma kanti heri nai madhu piyasi
bakul ke bol dalita korichi a losi
chilam yakhon mili na rukura sayane
(Rabindranath Tagore)

krsna seva kamarpana, krodha bhakta-dvesi jane,
lobha sadhu-sange hari-katha.
moha ista labha vine, mada krsna guna gane,
niyukta koribo yatha tatha
(Śrīla Narottam Dās Ṭhākur—Anya Abhilaṣa Chaḍi)

āśā-bharair amṛta-sindhu-mayaiḥ kathañcit
kālo mayāti-gamitaḥ kila sāmprataṁ hi
tvaṁ cet kṛpāṁ mayi vidhāsyasi naiva kiṁ me
prāṇair vrajena ca varoru bakāriṇāpi
(Śrīla Raghunāth Dās Goswāmī—Vilapa Kusumāñali 102)

krsnasyochchaih pranaya-vasatih preyasibhyo ’pi radha
kundam chasya munibhir abhitas tadrg eva vyadhayi
yat presthair apy alam asulabham kim punar bhakti-bhajam
tat premedam sakrd api sarah snatur aviskaroti
(Upadeśāmṛta 11)

https://premadharma.org/sri-upadesamrta

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s