“Everywhere harmony is the best, and that harmony is necessary for our life.” Srila Gurudev explains the junior/senior dynamic as given by Srila Guru Maharaj. A small part of this lecture was published here. 2nd February 2007, Nabadwip
(Article and photos from this day, 2nd February, 2007)
ye nāma kechit iha naḥ prathayanti avajñām
jānanti te kim api tān prati na eṣa yatnaḥ
utpatsyate tu mama ko api samāna-dharmā
kālo hi ayaṁ niravadhiḥ vipulā cha pṛthvī
Mālatī-mādhava (play by Bhavabhūti)
śravaṇaṁ kīrtanaṁ viṣṇoḥ smaraṇaṁ pāda-sevanam
archanaṁ vandanaṁ dāsyaṁ sakhyam ātma-nivedanam
iti puṁsārpitā viṣṇau bhaktiś chen nava-lakṣaṇā
kriyeta bhagavaty addhā tan manye ‘dhītam uttamam
(SB: 7.5.23-24)
taṁ mopayātaṁ pratiyantu viprā
gaṅgā cha devī dhṛta-chittam īśe
dvijopasṛṣṭaḥ kuhakas takṣako vā
daśatv alaṁ gāyata viṣṇu-gāthāḥ
(SB: 1.19.15)
varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa
ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ
(SB: 2.1.1)
kiṁ pramattasya bahubhiḥ parokṣair hāyanair iha
varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ
(SB: 2.1.12)
mat-tulyo nāsti pāpātmā nāparādhī cha kaśchana
parihāre ’pi lajjā me kiṁ bruve puruṣottama
(CC: Madhya-līlā, 1.190, BRS: 1.2.154)
tṛṇād api sunīchena taror iva sahiṣṇunā
amāninā mānadena kīrtanīyaḥ sadā hariḥ
(Śikṣāṣṭakam: 3)