The spotless purity of the Srimad Bhagavatam and the fountainhead of Krsna-lila come from Chaitanya-lila. 4th December 1990
Slokas:
atrir vaśiṣṭhaś chyavanaḥ śaradvān
ariṣṭanemir bhṛgur aṅgirāś cha
parāśaro gādhi-suto ’tha rāma
utathya indrapramadedhmavāhau
medhātithir devala ārṣṭiṣeṇo
bhāradvājo gautamaḥ pippalādaḥ
maitreya aurvaḥ kavaṣaḥ kumbhayonir
dvaipāyano bhagavān nāradaś cha
pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā
gṛhīta-chetā rājarṣe ākhyānaṁ yad adhītavān
ahaṁ vedmi śuko vetti
vyāso vetti na vetti vā
bhaktyā bhāgavataṁ grāhyaṁ
na buddhyā na cha ṭīkayā
yāha, bhāgavata paḍa vaiṣṇavera sthāne
ekānta āśraya kara chaitanya-charaṇe
idaṁ bhāgavataṁ nāma
purāṇaṁ brahma-sammitam
adhītavān dvāparādau
pitur dvaipāyanād aham
artho ’yaṁ brahma-sūtrāṇāṁ
bhāratārtha-vinirṇayaḥ
gāyatrī-bhāṣya-rūpo ’sau
vedārtha-paribṛṁhitaḥ
nimna-gānāṁ yathā gaṅgā
devānām acyuto yathā
vaiṣṇavānāṁ yathā śambhuḥ
purāṇānām idam tathā
śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁ
yasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyate
tatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁ
tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ
dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ
vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt
ātmārāmāś cha munayo nirgranthā apy urukrame
kurvanty ahaitukīṁ bhaktim ittham-bhūta guṇo hariḥ
nigama-kalpa-taror galitaṁ phalaṁ
śuka-mukhād amṛta-drava-saṁyutam
pibata bhāgavataṁ rasam ālayam
muhur aho rasikā bhuvi bhāvukāḥ
naitat samācarej jātu
manasāpi hy anīśvaraḥ
vinaśyaty ācaran mauḍhyād
yathārudro ’bdhi-jaṁ viṣam
śrī-śrīmad-bhagavat-padāmbuja-madhu-svādotsavaiḥ ṣaṭ-padair
nikṣiptā madhu-bindavaś cha parito bhraṣṭā mukhāt guñjitaiḥ
yatnaiḥ kiñchid ihāhṛtaṁ nija-paraśreyo ’rthinā tan mayā
bhūyobhūya ito rajāṁsi pada-saṁlagnāni teṣāṁ bhaje
kṛṣṇa-līlā amṛta-sāra, tāra śata śata dhāra,
daśa-dike vahe yāhā haite
se caitanya-līlā haya, sarovara akṣaya,
mano-haṁsa carāha’ tāhāte
āśābharair-amṛta-sindhu-mayaiḥ kathañchit
kālo mayātigamitaḥ kila sāmprataṁ hi
tvaṁ chet kṛpaṁ mayi vidhāsyasi naiva kiṁ me
prānair vraje ma cha varoru bakārināpi
prabhu kahe, — ‘haridāsa, kaha samācāra’
haridāsa kahe, — ‘prabhu, ye kṛpā tomāra’
aṅgane ārambhilā prabhu mahā-saṅkīrtana
vakreśvara-paṇḍita tāhāṅ karena nartana