The spotless purity of the Srimad Bhagavatam and the fountainhead of Krsna-lila come from Chaitanya-lila. 4th December 1990

Nabadwip_great
Slokas:
atrir vaśiṣṭhaś chyavanaḥ śaradvān
ariṣṭanemir bhṛgur aṅgirāś cha
parāśaro gādhi-suto ’tha rāma
utathya indrapramadedhmavāhau
medhātithir devala ārṣṭiṣeṇo
bhāradvājo gautamaḥ pippalādaḥ
maitreya aurvaḥ kavaṣaḥ kumbhayonir
dvaipāyano bhagavān nāradaś cha

pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā
gṛhīta-chetā rājarṣe ākhyānaṁ yad adhītavān

ahaṁ vedmi śuko vetti
vyāso vetti na vetti vā
bhaktyā bhāgavataṁ grāhyaṁ
na buddhyā na cha ṭīkayā

yāha, bhāgavata paḍa vaiṣṇavera sthāne
ekānta āśraya kara chaitanya-charaṇe

idaṁ bhāgavataṁ nāma
purāṇaṁ brahma-sammitam
adhītavān dvāparādau
pitur dvaipāyanād aham

artho ’yaṁ brahma-sūtrāṇāṁ
bhāratārtha-vinirṇayaḥ
gāyatrī-bhāṣya-rūpo ’sau
vedārtha-paribṛṁhitaḥ

nimna-gānāṁ yathā gaṅgā
devānām acyuto yathā
vaiṣṇavānāṁ yathā śambhuḥ
purāṇānām idam tathā

śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁ
yasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyate
tatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁ
tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ

dharmaḥ projjhita-kaitavo ’tra paramo nirmatsarāṇāṁ satāṁ
vedyaṁ vāstavam atra vastu śivadaṁ tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte kiṁ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ śuśrūṣubhis tat-kṣaṇāt

ātmārāmāś cha munayo nirgranthā apy urukrame
kurvanty ahaitukīṁ bhaktim ittham-bhūta guṇo hariḥ

nigama-kalpa-taror galitaṁ phalaṁ
śuka-mukhād amṛta-drava-saṁyutam
pibata bhāgavataṁ rasam ālayam
muhur aho rasikā bhuvi bhāvukāḥ

naitat samācarej jātu
manasāpi hy anīśvaraḥ
vinaśyaty ācaran mauḍhyād
yathārudro ’bdhi-jaṁ viṣam

śrī-śrīmad-bhagavat-padāmbuja-madhu-svādotsavaiḥ ṣaṭ-padair
nikṣiptā madhu-bindavaś cha parito bhraṣṭā mukhāt guñjitaiḥ
yatnaiḥ kiñchid ihāhṛtaṁ nija-paraśreyo ’rthinā tan mayā
bhūyobhūya ito rajāṁsi pada-saṁlagnāni teṣāṁ bhaje

kṛṣṇa-līlā amṛta-sāra,tāra śata śata dhāra,
daśa-dike vahe yāhā haite
se caitanya-līlā haya,sarovara akṣaya,
mano-haṁsa carāha’ tāhāte

āśābharair-amṛta-sindhu-mayaiḥ kathañchit
kālo mayātigamitaḥ kila sāmprataṁ hi
tvaṁ chet kṛpaṁ mayi vidhāsyasi naiva kiṁ me
prānair vraje ma cha varoru bakārināpi

prabhu kahe, — ‘haridāsa, kaha samācāra’
haridāsa kahe, — ‘prabhu, ye kṛpā tomāra’
aṅgane ārambhilā prabhu mahā-saṅkīrtana
vakreśvara-paṇḍita tāhāṅ karena nartana

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s