Some slokas from today’s lecture:
kṛṣṇera yateka khelā sarvottama nara-līlā
nara-vapu tāhāra svarūpa
gopa-veśa veṇu-kara nava-kiśora naṭa-vara
nara-līlā haya anurūpa
kṛṣṇera madhura-rūpa śuna sanātana
ye rūpera eka kaṇa ḍubāya saba tribhuvana
sarva-prāṇī kare ākarṣaṇa
(Śrī Chaitanya-charitāmṛta: Madhya-līlā, 21.101–2)
Pages: 1 2