“Vrindavan Das Thakur what given us, that is pure suddha-bhakti within this Chaitanya-bhagavat.” Glorification of Srila Vrindavan Das Thakur on the morning of his disappearance day festival, 12th April 2007, Nabadwip

070326_bamunpara_DSC_0059_1.jpg
070326_bamunpara_DSC_0031_1
(26th March 2007, Bamunpara)

Slokas from today’s lecture:

dāsa-vṛndāvanaṁ vande kṛṣṇa-dāsa-prabhuṁ tathā
chhannāvatāra-chaitanya-līlā-vistāra-kāriṇau
dvau nityānandapādābja-karuṇāreṇu-bhuṣitau
vyakta-chhannau budhāchintyau vāvande vyāsa-rūpiṇau
Srila Bhakti Sundar Govinda Dev-Goswami Maharaj, Sri Chaitanya Bhagavat Introduction, SCSM Bengali edition

(10:50)
itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair

lokān vibhāvayasi haṁsi jagat pratīpān
dharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁ
channaḥ kalau yad abhavas tri-yugo ’tha sa tvam
(ŚB 7.9.38)
In this way, my Lord, You appear in various incarnations as a human being, an animal, a great saint, a demigod, a fish or a tortoise, thus maintaining the entire creation in different planetary systems and killing the demoniac principles. According to the age, O my Lord, You protect the principles of religion. In the Age of Kali, however, You do not assert Yourself as the Supreme Personality of Godhead, and therefore You are known as Triyuga, or the Lord who appears in three yugas.

āre āre kṛṣṇadāsa, nā karaha bhaya
vṛndāvane yāha, — tāṅhā sarva labhya haya
(CC: Ādi-līlā, 5.195)

nāma-śreṣṭhaṁ manum api śachī-putram atra svarūpaṁ
rūpaṁ tasyāgrajam uru-purīṁ māthurīṁ goṣṭha-vāṭīm
rādha-kuṇḍaṁ giri-varam aho rādhikā-mādhavāśāṁ
prāpto yasya prathita-kṛpayā śrī-guruṁ taṁ nato ’smi
(Śrī Mukta-charitam: 2)

eta parihāre-o je pāpī nindā kare tabe lāthi māroṅ tār śirera upare
(Chaitanya-bhāgavat: Ādi-khaṇḍa, 9.225, 17.158)

śrī-chaitanya bhāgavata, grantha-śuddha-bhakti mata
kohe sadā śrī bhaktivinoda
nirantara pāṭha phale, kubuddhi yāibe chhale
kṛṣṇa preme labhibe pramoda
Śrīla Bhakti Siddhānta Saraswatī Ṭhākur

mahattvaṁ gaṅgāyāḥ satatam idam ābhāti nitarāṁ
yad eṣā śrī-viṣṇoś caraṇa-kamalotpatti-subhagā
dvitīya-śrī-lakṣmīr iva sura-narair arcya-caraṇā
bhavānī-bhartur yā śirasi vibhavaty adbhuta-guṇā
(CC: Ādi-līlā, 16.41)

One thought on “21st April 2019

Leave a comment